SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ६६ किंपाक अभिधानव्युत्पत्ति* किञ्चित् पचतोति किम्बचानः, “मुमुचान-" किरन्ति शरानिति किराताः, “कृवृकल्य-" (उणा-२७८) इति बहुवचनादानान्तो निपात्यते । (उणा-२०९) इत्यातक । किपाक-पु-११४१ ते नामनुरी क्ष. किराती-स्त्री-२०५ (श. ५९)-पावती. महाकाल | द्र अद्रिजाशब्दः । * कुत्सित प्राणहरः पाकोऽस्य विषवृक्षत्वात् किरि-पु-१२८७ भू. इति किंपाकः । द्र०आखनिकशब्दः । किम्पुरुष-पु-९१-यत २ देव. *किरति मामिति किरः, “नाम्युपान्त्य-” (उणा किम्पुरुष-धु-१९४ डिनर देव. -६०९) इत्यादिना उणादिके किदिप्रत्यये किरिः । *कुत्सितः पुरुषः किम्पुरुषः "कि क्षेपे" ।।३। किरिकिच्चिका स्त्री--२०.४ (श.८८) त १।११०।। इति समासः । पत्रि . किम्पुरुषेश्वर-५-१९८-मेर. किरीट-पु-६५१-गट. द्र०इच्छाव सुशब्दः । किंपुरुषाणां ईश्वरः इति किंपुरुषेश्वरः, यौगिक मुकुट, मौलि, कोटीर, उष्णीय [मकुट शि त्वाद् विनरेशः । कीय ते इति किरीटम्, “तृककृषि-' (उणा कियदेतिका-स्त्री-३००-उत्सा, વીરરસને स्थायी लाव. १५१) इति किदीटः । द्र०अध्यवसायशब्दः । किरीटिन- ७०९-मन. *कियदेतत् इति अभिप्रायोऽस्यामिति कियदेतिका, ट्र अर्जुनशब्दः । मयुख्य सकादित्वात् साधुः । , किरीटमस्त्यस्येति किरीटी । किर-y-१२८७-भू. किर्मीर--१३९८ -०५२ यात२॥ २१. द्र०आखनिकशब्दः । ट्र०कबुरशब्दः । *किरति क्षमामिति किरः, "नाम्युपान्त्य-"। ११५४|| इति कः । *कीर्यति इति किमी र:, "जम्बीर-' (उणाकिरण-y-१५-सू. ४२२) इतीरे निपात्यते । ट्र अंशुशब्दः । किर्मि रनिषूदन---७०८-भीम, भीमसेन. *किरति तमांसीति किरणः, 'कगप्रकृपिवृषिभ्यः । भीम, मरुत्पुत्र, वृकोदर, कीचकनिषदन, बकनिषूदन, हिडिम्बनिषूदन । कित्'-(उणा-१८८) इत्यणः ।। किरतीति किगीरः, 'जम्बीराभीर.' (उणाकिरण-धु-१०-२. ४२२) इतीरे निपात्यते. तेषां निषूदनः इति किर्मार द्र०अंशुशब्दः । *किरति तमांसीति किरण , ''कगपकृपिवृषिभ्यः निषूदनः । यौगिकत्वात् किमी रारिरित्यादयोऽपि । ६६६ (किमी रारि)-५-७०८ नाम, नामसेन. कित्-" (उणा-१८८) इत्यणः । ट्र, किर्मीरनिषूदनशब्दः । किरात-५-४५३ (शे. १०५)-नाना शरीरवाणी. *किर्मीराणामरिरिति किमरारिः। पृश्नि, अल्पतनु । *शेषश्चात्र-“किरातस्त्वल्पवर्मणि" । किल –Y-५५६ (शे.१७)-11 २मत किरात-'-९३४-नीन. ट्र कृढनशब्दः । पुलिन्द, नाहट, निष्ट्य, शबर, वट, भट, | किलाटी-स्त्री. ५-४०५-दूधना वि१२, भावो. माल, भिल्ल(म्लेच्छ) । कृचिका, [कृचिका शि. २८] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy