________________
१६०
कण धारिणी
अभिधानव्युत्पत्तिनाविक ।
कर्णशष्कुली । *कर्ण मरित्र धारयतीति कर्णधारः, यद् दुर्ग:
कर्णस -९८ (शे५ ४) भूयः "कर्णः श्रोत्रमरित्रं च” इति । .
द्र०अशुशब्दः । कर्णधारिणी -श्री-१२१८ (शे. १७७)-४थी . कर्णादर्श -पु-६५६ (श. 13५)द्र० धेनुकाशब्दः ।
द्र०कर्ण वेष्टकशब्दः । कर्णपुर-स्त्री-९७७-यापुरी, मासपुर. कर्णान्दु-धु-६५६-४ननु याभूषण. चरण, मालिनी, लोमपादपुर, (लोमपादपुरी,
उत्क्षिप्तिका, [कर्णान्दू शि.५४] । कर्ण पुरी) ।
*कर्ण योरन्द्यते इति कर्णान्दुः, "भृमृतृ-'' (उणा *क कौन्तेयः तस्य पूः इति कर्ण पू: ।
-७१६) इति बहुवचनादुः, स्त्रीलिङ्गः वैजयन्ती(कर्णपुरी)-स्त्री-९७७-२३ पापुरी, मानपुर.
कारस्तु- “कर्णान्दुः" इत्यूकारान्तमाह । कण पूर्णब्दः ।
कणान्दु- स्त्री-६५६-(शि.५४) अननु आमषाय कर्णपूर-पु. न.-६५४-आननु माला
उत्क्षिप्तिका, कर्णान्दु । "उत्तम, अवतंस ।
कर्णारि -४-७१०-०नुन ___ *कर्ण प्रयतीति कर्ण पूरः, पुक्लीवलिङ्गोऽयम्।।
द्र०अर्जुनशब्दः । कर्णप्रान्त-५-५७४ (श १२०)-आननी प्रान्तमा
कर्णिका-स्त्री-६५५-आने ५४२वानु । [धाग शे.१२०] ।
कर्ण भूषण। कर्णभूषण---६५५-आने परवानुभूपण.
*कर्णे भवा कर्णिका, “कर्ण ललाटात् कल्" कर्णिका ।
॥६।३।१४१॥ इति । * कास्यभूषण-मिति कर्णभूषणम् कर्णमूल--.-.१२२५-६ाथाना अननु मुग.
कर्णिका-स्त्री-११६५-भगना नो डे! चुलिका ।
बीजकोश, वराटक । *कण स्यमूल-मिति का मूलम् ।
*असत्यपि कर्णभवत्वे रुढत्वात कणे' भवा कर्णमूल-न.-७४ (शेष १२०)-आननो भुणभाग कर्णिका "कर्ण ललाटात्-" ॥६।३।१४१॥ इतिकल् । [शीलक शे.१२०] ।
कर्णिका-स्त्री-१२२४-६)थानी सांगणी. कण मोटी-स्त्री-२०६-याभु आहेवी.
___ *किरत्यनया इति कर्णिका, “कुशिक-” (उणाद्र कपालिनीशब्दः ।
४५) इतीके निपात्यते, कणि केव वा कणिका ।। *कर्णान् मोटयति दैत्यानां इति कर्ण मोटी । । कर्णिकाचल-धु-१०३१- २ ५वत. कर्ण लितिका-स्त्री-५७५-आननो अग्रभाग.
मेरु, रत्नसानु, सुमेरु, स्वर्गिरि, स्वर्गिगिरि, पालि ।
काञ्चनगिरि । *कर्णस्य लतेव कर्णलतिका शेषश्चात्र- कर्णा
जम्बूद्वीपपद्मस्य कर्णिकाभूतोऽचल: कणिकाचटः । प्रान्तस्तु धारा स्यात् कर्ण मूल तु शीलकम् ॥”
कर्णिकार-धु-११४५-पाजी ४२६, कण वेष्टक-.-६५६-उस
२. ताडङ्क, ताडपत्र, (सौवर्ण) कुण्डल, [कर्णा
द्रु मोत्पल, 'परिव्याघ' ।। दर्श शे.134] ।
* कर्णिकामियर्तीति कगि कारः । *कर्ण वेष्ते इति कर्ण वेष्टः के कर्णवेष्टकः
कर्णिकाच्छाय-न.-१०४५ (शे५ ११४)-सानु कर्णशष्कुली-स्त्री-५७४-अनमा २९८ पासा.
द्र०अर्जुनशब्दः । Dवेष्टन ।
कणी रथ-g-७५३-५४ो. * शक्नोत्यनया श्रोतुं शष्कुली, कर्णस्य शकुली,
प्रवण, डयन, रथगमक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org