SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः कर्कन्धु - स्त्री - ११३८ - मोरडी कुवली, कालि, 'कोली, कोला', बदरी [कर्कन्धू शि. १०२ ] । *कर्कस्य अन्धुरिव कर्कन्धुः, कर्कन्धूरपि । कर्कन्धू - स्त्री - ११३८ (शि. १०२ ) - मोरडी द्र० कर्कन्धुशब्दः । कर्कर-५-६२६-13; द्र० अस्थिशब्दः । * करोति मज्जानमिति कर्करः, “किशृवृभ्यः - " ( उणा - ४३५) इति बहुवचनात् करः । (कर्कराड ) -५-१३३७ - अशुभ मोनार मेड पक्षी. द्र० करदुशब्दः । * कर्क तीति कर्कराः, "केवयुभुरणु- " ( उणा ७४६ ) इति उपत्यये निपात्यते । कर्क राटुक-५ - १३३७ – अशुभ योअनार भेड पक्षी. द्र० करटुशब्दः । कर्कराल ५ ५६९ भणावाणा वा वांग वाज द्र० अलकशब्दः । * कर्क रत्वेन कठोरत्वेन अलतीति कर्क रालः । कर्करी - स्त्री - १०२१ - जारी, नानु पाणीनु पात्र द्र० आलूशब्दः । *रित्यमः इति कर्करी, "ऋतष्टित्" ( उणा ९) इत्यप्रत्ययः सरुपद्वित्वं च । कर्क रेटु-५ - १३३७- अशुल भोसार ये पक्षी. द्र०करटुशब्दः । कर्क' इति रेटते इति कर्क रेटुः । " केवयु - भुरणु - " ( ७४६ ) इति उप्रत्यये निपात्यते । कक'श-५- १३८६-४२स्पर्श, निष्ठु२. द्र०कक्खशब्दः *कर्केऽग्निरूपगानमस्त्यस्येति कर्कशः, लोमा दित्वात् शः । कर्कारु- ५ - १९८८-अ. कुष्माण्डक । * 'कर्किः सौत्रः' कर्क' तीति कर्कारुः, पुलिङ्गः, १५९ Jain Education International “करारुः ” ( उणा - ८२३) करोति तृप्तिमिति कर्क : इयर्ति अरुस्तिशोधनसरत्वात् कर्क श्वासावरुश्चेति वा । कको टक-५-११९० - डोडी, तमालपत्र. किलासन, तिक्तपत्र, सुगन्धक । *करोति किलासहि सामिति ककेट:, "कपोटबकाट - " ( उणा - १६१, इत्योटे निपात्यते, के कटिकः । 'कवू'र्'-न. – १०४४ - सोनु द्र० अर्जुनशब्दः । कर्ण - ५ - ५७४ - न श्रुति, श्रवसू, शब्दाधिष्ठान, पञ्जुष, महानाद, ध्वनिग्रह, श्रोत्र, श्रवण, [ शब्दग्रह शि. ४५ ] । कर्ण्य तऽनेनेति कर्ण :, किरत्यनेनेति वा " इणुवि” - ( उणा - १८२ ) इति णः । कर्ण - ५ - ७११-५ शन. द्र० अङ्गरादशब्दः । *किरति शत्रूनिति कर्णः । कर्ण -५. - ८७९ (शि.७८ ) - वाजुनु सुझन सेसु द्र० अरित्रशब्दः । कर्ण कोटा - स्त्री - १२१०-अनमकूरौ. जलौका, ''जलूका, जलौकस', शतप कर्ण कीटजतीति कर्णकीटा | 'कर्ण' जलूका' - स्त्री - १२१०-नमकूरो द्र०कीर्ण कीटाशब्दः । 'कर्ग' जलौकिख' - स्त्री - १२१०- अनम द्र०कर्णकीटाशब्दः 'कर्ण' जलौका' - स्त्री - १२१०-अनम ूरो. द्र०कर्णकीटाशब्दः *कर्णस्य जलौकेव कर्ण जलौका | कर्ण जित - ५ - ७१० - अनुन ०अर्जुनशब्दः । *कर्ण जितवान् इति कर्ण जित्, यौगिकत्वात् कर्णारिरित्यादयोऽपि । कर्णधार - ५ - ८७६- सुअनी, For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy