SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः *कर्णाः सन्त्येष्विति कर्णिनः स्कन्धास्तेषु रथः कर्णीरथः पुंस्कन्धवाह्यो रथः, बाहुलकाद्दीर्घः, क चतुष्काष्ठयां स्थितो रथ इति वा । कर्णे जप - ३८० हुन, थाडियो. दुर्जन, पिशुन, सूचक, नीच, द्विजिह्न, मत्सरिन, खल, [क्षुद्र, प्रखल शे. ६४ ] | * कर्णे पति सूचयतीति कर्णे जपः “ शोकापनुदतुन्दपरिमृजः " ||५|१|१४३ ॥ इति के निपात्यते । कर्तन - न. - ३७२ - ते. [] कल्पन, वर्धन, छेद । *कृत्यते इति कर्तनम् । कर्तनसाधन - ९११-२२मो, रेंटीयो. तर्क । *कृत्यते इति कर्तन तस्य साधनम् । ( कर्तरि ) स्त्री - ७८१ - आरानु भूझ. पुङ्ख, कर्तरी । * कृत्यते छिद्यतेऽसौ इति कर्तरिः, काष्ठ श्रृङ्गादिमयी “नदिवल्लयर्ति - " ( उणा - ६९८ ) इति' अरिः' । ( कर्तरि ) - स्त्री - ९११ - अतर. कृपाणी, कर्तरी, कल्पनी | * कृत्यते ऽनया इति कर्तरिः, "नदिवल्लयति' - ' (उणा-६९८) इर्ति'अरिः' । कतरी - स्त्री - ७८१ मागनु भूझ. पुख, ( कर्तरि ) । *कृत्यते छिद्यतेऽसौ इति कर्तरिः, काष्ठश्रृङ्गादिमयी "नदिवल्लयर्ति – ” ( उणा-६९८) इर्ति अरिः 'ड्यां कर्तरी । कर्तरी - स्त्री - ९११- अतर. कृपाणी (कर्तरि कल्पनी । * कृत्यतेऽनया इति कर्तरिः, “नदिवल्ल्यर्ति'-" ( उणा - ६९८ ) इति 'अरिः ड्रयां कर्तरी । कर्तृ - ५ -५ (परि.) या शह अगाडी न વાચક શબ્દ બને છે. कदन-- १४०३ - आंतरडाना गडाट. *कते इति कदनम् । कर्दम-५ - १०९० अहव अ. २१ Jain Education International १६१ पूर जम्वाल, चिकिल, पक, निषदर, शाद, (विस्कल), [चिक्खल शि. ९९ ] । *कद ेति निष्पीडितः इति कर्दमः, “सृपृप्रथि - ( उणा - ३४७) इति अमः' । कदम-५-११९८ - स्थावर विष द्र० अङकोल्लसारशब्दः । भवादिति कदमः । * कर्पट-५. न. - ६७६ - वस्त्रनो टुण्डो, गणा नक्तक | * कल्यते इति कटः, पुंक्लीवलिङ्गः, 'दिव्यवि "( उणा - १४२) इति 'अट:' । कर्पट---.-६६७- ( शे. १३७ ) - वस्त्र. द्र० अंशुकशब्दः । कपर - ५. - ६२७-४५. [] कपाल, [ शकल शि. ४८ ] । ते कापालिकानां इति कर्परः, " जठर-" ( उणा - ४०३) इति 'अरे' निपात्यते । कर्पर ५. १०२२ लोहानी उठाठ, तवी वगेरे. [[] कटाह | * कीर्यते इति कर्परः " जठर” ( उणा - ४०३) इति 'अरे' निपात्यते । कर्प रिकातुत्थ- न. १०५३ - पायरी, तनुं भोरयुयु. ] अमृतासङ्ग, अञ्जन । *कल्पते रोगान् जेतुमिति कप'रिका, कर्पारिका लक्षणं तुत्थमिति कर्पा रिकातुत्थम् । कर्पास - . न. - ११३९-पासना छोउ . 'कार्पासी, कर्पासी,' बादर, 'बदरा', पिचव्य । करोति शोभामिति कर्पास: पुंक्लीचलिङ्गः, "कृकुरिभ्यां पास:" ( उणा - ५८३ ) इति 'पासः । 'कर्पासी' - स्त्री- ११३९-४पासना छोउ . द्र० कार्यशब्दः । कपूर-५-६३८-४५२, यक्षम् भमां आवती यांच પૈકીની એક વસ્તુ. कर्पूर-५. न.-६४३–४५२. [] हिमवालुका, घनसार, सिताम्र, चन्द्र । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy