SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ करिन् १५८ अभिधानव्युत्पत्तिकरिन्-पु-१२१७-हाथी. द्र० करटुशब्दः । द्र. अनेकपशब्दः । *क इति रेटते इति करेटुः "केवयुभुरणु-" *करोऽस्त्यस्येति करी । (उगा-७४६) इति उप्रत्यये निपात्यने । करीर-पु.--.-१०१९-धरी, ma. करेणु- स्त्री.-१२१८-हाथी घट, कुट, कुम्भ, कलश, कलस, निप । द्र० अनकपशब्दः । *कीर्य ते इति करीरः, पुंक्लीबलिङ्गः, "क" *करोति प्रमोदमिति करणः, स्त्रीध्वजोऽपि, पूस्त्रीलिङ्गः, "कहभू":-(उणा-७७२) इत्येणुः प्रत्ययः । (उणा-४१८) इतीरः । करेणुः सिन्दुररजोऽस्य वा । करीर पु.न.-११५०-२.. करेणुभू-पु-८५३-पासप्य ऋषि क्रकर, 'ग्रन्थिल'। पालकाप्य, [कारेणव शि. ७५] । *करतीति करीरः, पुंक्लीबलिङ्गः, करिण ईरयति *करेणोः करिण्या भवतीति करेणुभूः कारणकण्टकैर्वा ॥ वोऽपि । करोटि-स्त्री-६२६-मायानुसार, 33 करीर-न.-११८३-वश वगेरेनो २५१२. 0 (करोटी)। *करीर वंशादेः अग्र करीवृक्षादेः । करेट्यते इति करोटिः, स्त्रीलिङ्गः, "स्वरेभ्यः करीष-न. पु-१२७३-सु छाए. इः” (उणा-६०६)यां करोटी । गोग्रन्थि, छगण ।। (करोटी) -स्त्री-६२६ भाथानु , ४२१४ *कर्य तेऽग्नौ इति करीष पुक्लीबलिङ्गः करेराटि 'कृतृभ्याम् ' (उणा-५५३) इतीषः । *करोट्यते इति करोटि स्त्रीलिङ्गः, स्वरेभ्यः इ." करिषाग्नि-धु-११०१-४ानो मनि (उणा-६०६) यां करोटी । छागण । कर्क-.-१२३७-धोनी छोरो कोकाह । *करीषस्याग्निरिति करीघाग्निः । * श्वेतवर्ण-वे करोति प्रमोदमिति कर्क: करुण-- २९४-नव सभांनो मेस "कृका वा' (उणा-२३) इति कः । *किरति विक्षिपति चित्तानीति करुणः, "ऋकृवृष- कर्कट-५-१३३४-४४ पक्षी रिभ्यः (उणा-१९६) इत्युणः । द्र० कङकशब्दः । . करुण-पु-११४९-ट४ १६. *"कर्किः सौत्रः", कर्कतीति कर्कट: "दिव्यवि" मल्लिकापुष्प । (उणा १४२) इत्यटः ।। ककट-५-१३५२- १२, red *कीय ते इति करुणः, "ऋग्व-” (उणा-१९६) कुलीर, 'कुलिर, करकट, कर्कड, पिङ्गच. इत्युणः । क्षष पाश्वेदिरप्रिय, द्विधागति, षोडशांहि, कुरचिल्ल, करुणा-स्त्री-३६९-या, मनु पा. बहिश्चर । द्र० अनुकम्पाशब्दः। *"कर्किः सौत्रः" कर्क तीति कर्कटः, "दिव्यवि"*किरति चित्तमिति करुणा, "ऋकृवृ-' (उणा (उणा-१४२) इत्यट: । १९६) इत्युणः । (कर्कट)-'-११६-४४ राशि. करुणापर-पु-३६८-याणु कर्कटो-स्त्री -११८९-11 द्र० अर्वारुशब्दः । दयालु, कृपालु, सूरत । *कर्कति इति कर्कटी, "दिव्यवि-" (उणा-१४२ *करुणायां पर इति करुणापर । इत्यटः, हस्वः कक' इति वा, ग्रामटीवत् । करेटु-पु-१३३७-अशुभसामनार मे तनु 'कर्कड'-५.-१३५२-४२यला पक्षी. । द्र० ककटशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy