________________
करिन्
१५८
अभिधानव्युत्पत्तिकरिन्-पु-१२१७-हाथी.
द्र० करटुशब्दः । द्र. अनेकपशब्दः ।
*क इति रेटते इति करेटुः "केवयुभुरणु-" *करोऽस्त्यस्येति करी ।
(उगा-७४६) इति उप्रत्यये निपात्यने । करीर-पु.--.-१०१९-धरी, ma.
करेणु- स्त्री.-१२१८-हाथी घट, कुट, कुम्भ, कलश, कलस, निप ।
द्र० अनकपशब्दः । *कीर्य ते इति करीरः, पुंक्लीबलिङ्गः, "क"
*करोति प्रमोदमिति करणः, स्त्रीध्वजोऽपि,
पूस्त्रीलिङ्गः, "कहभू":-(उणा-७७२) इत्येणुः प्रत्ययः । (उणा-४१८) इतीरः ।
करेणुः सिन्दुररजोऽस्य वा । करीर पु.न.-११५०-२..
करेणुभू-पु-८५३-पासप्य ऋषि क्रकर, 'ग्रन्थिल'।
पालकाप्य, [कारेणव शि. ७५] । *करतीति करीरः, पुंक्लीबलिङ्गः, करिण ईरयति
*करेणोः करिण्या भवतीति करेणुभूः कारणकण्टकैर्वा ॥
वोऽपि ।
करोटि-स्त्री-६२६-मायानुसार, 33 करीर-न.-११८३-वश वगेरेनो २५१२.
0 (करोटी)। *करीर वंशादेः अग्र करीवृक्षादेः ।
करेट्यते इति करोटिः, स्त्रीलिङ्गः, "स्वरेभ्यः करीष-न. पु-१२७३-सु छाए.
इः” (उणा-६०६)यां करोटी । गोग्रन्थि, छगण ।।
(करोटी) -स्त्री-६२६ भाथानु , ४२१४ *कर्य तेऽग्नौ इति करीष पुक्लीबलिङ्गः
करेराटि 'कृतृभ्याम् ' (उणा-५५३) इतीषः ।
*करोट्यते इति करोटि स्त्रीलिङ्गः, स्वरेभ्यः इ." करिषाग्नि-धु-११०१-४ानो मनि
(उणा-६०६) यां करोटी । छागण ।
कर्क-.-१२३७-धोनी छोरो
कोकाह । *करीषस्याग्निरिति करीघाग्निः ।
* श्वेतवर्ण-वे करोति प्रमोदमिति कर्क: करुण-- २९४-नव सभांनो मेस
"कृका वा' (उणा-२३) इति कः । *किरति विक्षिपति चित्तानीति करुणः, "ऋकृवृष- कर्कट-५-१३३४-४४ पक्षी रिभ्यः (उणा-१९६) इत्युणः ।
द्र० कङकशब्दः । . करुण-पु-११४९-ट४ १६.
*"कर्किः सौत्रः", कर्कतीति कर्कट: "दिव्यवि" मल्लिकापुष्प ।
(उणा १४२) इत्यटः ।। ककट-५-१३५२-
१२, red *कीय ते इति करुणः, "ऋग्व-” (उणा-१९६)
कुलीर, 'कुलिर, करकट, कर्कड, पिङ्गच. इत्युणः ।
क्षष पाश्वेदिरप्रिय, द्विधागति, षोडशांहि, कुरचिल्ल, करुणा-स्त्री-३६९-या, मनु पा.
बहिश्चर । द्र० अनुकम्पाशब्दः।
*"कर्किः सौत्रः" कर्क तीति कर्कटः, "दिव्यवि"*किरति चित्तमिति करुणा, "ऋकृवृ-' (उणा
(उणा-१४२) इत्यट: । १९६) इत्युणः ।
(कर्कट)-'-११६-४४ राशि. करुणापर-पु-३६८-याणु
कर्कटो-स्त्री -११८९-11
द्र० अर्वारुशब्दः । दयालु, कृपालु, सूरत ।
*कर्कति इति कर्कटी, "दिव्यवि-" (उणा-१४२ *करुणायां पर इति करुणापर ।
इत्यटः, हस्वः कक' इति वा, ग्रामटीवत् । करेटु-पु-१३३७-अशुभसामनार मे तनु
'कर्कड'-५.-१३५२-४२यला पक्षी.
। द्र० ककटशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org