SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १५५ करज ना। रे कम्प्रम् । कम्बल-पु-स्त्री-६७०-अननु वस्त्र, रस. उर्णायु, आविक, औरभ्र, रल्लक । *काभ्यते इति कम्बलः, पुंस्त्रीलिङ्गः, “शमि-कमि' | (उणा-४९९) इति बलः प्रत्यय:। कम्बल-पु-१३११-मे प्रारको नाम अश्वतर, वृतराष्ट्र, बलाहक । *कामयते इति कम्बलः । कम्बल न.-१०७० (शेष. 164)-पाए. द्र० अपशब्दः । कम्बलिवाह्यक-न. ५-७५३-२५६॥डी. गन्त्री । *कम्बलिभिर्दान्तैर्वोढव्यं कम्बलिवाह्यम् , पुंक्ली. बलिङ्गः । कम्बि-स्त्री-१०२१-४७०ी. कम्बी, दवी, दर्वि', खजाका, । *काम्यते इति कम्बिः , "छविछिवि-" (उणा७०६) इति वौ निपात्यते । 'कम्बी '-स्त्री-१०२१-४39ी द्र० काबिशब्दः। कम्बु- न.-१२०४-१५ Dवारिज, त्रिरेख, षोडशावत', शङ्ख । *काम्यते इति कम्बुः, पुक्लीबलिङ्गः, “कम्यमिभ्यां-" (उणा-७९९) इति बुः । कम्धुग्रीवा-स्त्री-५८६-त्र ३ मावाजी ४, શંખાકાર ડેક *रेखात्रयाङ्किता, शङ्खाकृतिर्वा ग्रीवा कम्बुग्रीवा । कम्भारी-स्त्री-१३४३-सीव नामनी वनस्पति द्र० काश्मरी शब्द । कम्र-पु-४३४-अभी द्र० अभिकशब्दः । * कमनशीलः इति कम्रः, “स्म्यजस"- (४॥ २।७९) इति र:। कम्र न.--१४४५-सु२, मनोह२. द्र० अभिराम शब्दः । *काम्यते इति कम्र', "स्म्यजस-" (५१२१७९) इति बाईलकात् कर्मण्यपि रः । कर (परि.)-'-५-241 श६ साता नन વાચક શબ્દ બને છે. कर--१००-२९ द्र० अंशुशब्दः । कीय ते इति करः, अल् । कर-.-५९१-९थनी ने. पञ्चशाख, शय, शम, हस्त, पाणि, [भुजदल, सल शे. 1२४] । ___*कुर्वन्त्यनेन, कार्यते वा कर: । कर-५-७४५-महसुस बलि, भागधेय । *कीर्य ते क्रियते वा प्रत्येकमिति करः । कर-पु-१२२४-हाथीनी भूद. हस्तिनासा, शुण्डा, हस्त । *करोति, किरत्यनेन वेति करः । करक-५ न. स्त्री.-१६६-पाएन। २॥ घनोपल. [अम्बुघन, मेघकफ, मेघास्थिमिञ्जिका शे. २८, बीजोदक, तोयडिम्भ, वर्षा|बीज इरावर, शे. 3.]। कीर्यते इति करक.त्रिलिङ्गः “दवन''-(उणा२७) इत्यादिना अकः । शेषश्चात्र-“करकेऽ'बुधनो मेघकामो मेघास्थि-पुञ्जिका । बीजोदक' तोयडिम्भो वर्षाबीजमिरावरम् । करक-पु-न-१०२१-बारी, नानुपाणीनु पात्र. द्र० आलूशब्दः । ____ *किरत्यम्भः इति करकः, “कुन-"उणा-२७) इत्यकः, पुंक्लीबलिङ्गोऽयम् 'करकट' पु-१३५२ ४२ययो द्र० कर्कट शब्द । करकपात्रिका-स्त्री-१०२५-यामानी आरी, ચામડાનું પારા. *करकवत् पिबन्त्यनया इति के करकपात्रिका । करक-पु.६२८-भल, आनी यरमी. [क काल, अस्पिच्जर । *की ते श्वादिभिरिति करङ्कः, "करोऽङ्को रो लश्च वा' (उणा-६२) इति अङ्कः प्रत्ययः । करङ्क ५-१०२२-नागीय२नी अयसी. *किरत्यम्बु इति करङ्कः, “किरोक्का-” (उणा ६२) इत्यकः । करज-धु-५९४-१५ कामाङ्कुश, महाराज, नखर, नख, करशूक, भुजाकण्ट, पुनर्भव, पुनर्नव, (पाणिज, कररुह)। *कराज्जातः इति करजः, यौगिकत्वात् पाणिज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy