SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ कबित्थ १५४ अभिधानव्युत्पत्ति(उणा-३९७) इत्यरे "भाजगोण-" ॥२॥४॥३०॥ *काम्यते इति कमलम् , "मृदिकन्दि-" (उणाइति डी:, कं वृणोतीति वा । शेषश्चात्र ४६५) इत्य लः । 'कबित्थ'-.-११५१-डाठ, ही. कमल--.-११६०-भग. द्र० कपित्थशब्दः । ट्र० अरविन्दशब्दः । कमठ-५-१३५३-आया . *काम्यते श्रिया इति कमलं, "मृदिकन्दि-" द्र० कच्छपशब्दः । (उणा-४६५) इत्यलः, कमम्भोऽलति भूषयति वा, *काम्यते यज्ञार्थमिति कमठः, मृजश-” (उणा- | केन मल्यत इति वा । १६७) इत्यठः, के मठति निवसतीति वा । (कमलजन्मन्)-५-२१३-यना कमण्डलु-पु.न.-८१६-सन्यासीनु रासपात्र. द्र० अच्युतशब्दः । कुण्डिका। कमला-स्त्री-२२६ सभी *क पानीयमनित्यऽत्रेति कमण्डलुः, पुंक्लीबलिङ्गः, द्र० आशब्दः । "गूहलु-गुग्गलु-कमण्डलवः” (उणा-८२४) इति साधुः, *कमलमस्त्यस्याः इति कमला । कमलिनी-त्री-११६०(शि.1०५)-भजनी वेसो कं जलं अण्डे मध्ये लातीति वा । कमन-५-२११-यमा. द्र० नलिनीशब्दः । द्र० अजशब्दः । कमलोत्तर--११५९-४सुयो, सुन. *कामयतेऽभिलषति सुतामिति कमनः । लट्वा, महारजन, कुसुम्भ, 'वह्निशिख' । *कमलेभ्य उत्तरं वर्णाधिक्यात् इति कमलोत्तरम् । कमन-धु-२२७-महेव. द्र० अङ्गजशब्दः। कमितृ-पु-४३४-1मी. कामयते श्रृङ्गारमिति कमनः, "रम्यादिभ्यः द्र० अभिकशब्दः । *कमनशीलः, तृनि कमिता । कर्तरि" (५।३।१२६) इत्यनट् । कम्प-पु-३०६-४५, Jorj ते. कमन-धु-४३४-(शि. 31)-अभी, वासनायुश्त. द्र० भिकशब्दः । वेपथु। कमनच्छद-पु-१३३३-४५क्षी. *कम्पनमिति कम्पः । द्र० कङ्कशब्दः । कम्पन--.-१४५५-५, अनित्य. *कमनः, कान्तश्छदोऽस्येति कमनच्छदः । द्र० अस्थिरशब्दः । कमनोय-.-१४४५-सु.२, मनोहर. *कम्पनशील कम्पनं, "इङ्तिः -"(५।२।४४) द्र० अभिरामशब्दः । इत्यनः । *काम्यते इति अनीये कमनीयम् । कम्पाक-पु-११०६-वायु, पवन. 'कमन्ध'--.-१०७०-पाणी. द्र० अनिलशब्दः । द्र० अपशब्दः । *कम्पाकश्चिह्नमस्येति कम्पाकः । कमर-पु-४३४-भी. कम्पित-न.-१४८१- ४ पेसु. द्र. अभिकशब्दः । द्र० अन्दोलितशब्दः । *कामयते इति कमरः, कच्छिचटि-" (उणा *कम्प्यते इति कम्पितम् । ३९७) इत्यरः । कम्प्र-1,-१४५५-अनित्य. कमल-1-१०६९- पाणी. द्र० अस्थिरशब्दः । द्र० अपशब्दः । *कम्पनशील, "स्म्य जस-" (५।२।७९) इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy