SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ कररुहादयः । 'करज'-५-११४०-२४ वृक्ष द्र० करञ्ज शब्द । करञ्ज-पु-११४०-४२०० वृक्ष, ४२महानु . नक्तमाल, 'चिरबिल्व, ( चिरिबिल्व) रंक्तमाल, करज' । ___ *करोतीति करञ्जः, “कृगोऽजः' (उणा-१३६) कर जयतीति वा । करट-.-१२२५-हाथी गस्थ. गण्ड, कट । *करोति मदमिति करटः, "दिव्यवि"- (उणा१४२) इत्यटः । करट-घु-१३२२-अग.. द्र० अन्यभृत्शब्दः । करोति शब्दमिति करटः, "दिव्यवि-” (उण १४२) इत्यटः, 'क' इति रटतीति वा । करट-न.-६४५-(शे. १३२)-श२. द्र० असृक्स ज्ञशब्दः । (करट)-न.-२८७-५६ ढोस, ता, पोरै द्र० आनधशब्दः । करना-स्त्री-१२६९-४थी ही शराय तेत्री गाय. दुःखदोह्या । *करोति खेदमिति करटा, "दिव्यवि-" (उणां १४२) इत्यटः, दुःशीलेत्यर्थः । करटिन-धु-१२१७-४थी. द्र० अनेकपशब्दः । ___ *करटः कपालोऽस्त्यस्येति करटी । करटु-यु-१३३७-अशुभ मोसना२ मे पक्षी. कर्क रेटु, करेटु, ककराटुक, (कर्क राष्टु) । क इति रटतीति करटुः, "केवयुभुरणु-" (उणा ७४६) इति उप्रत्यये निपात्यते । करण-.-८२-मासन, पद्मासन कोरे. आसन । क्रियते मनोऽवश्यमनेनेति करणम् । करणे-न.-५६३-२२१२ द्र० अङ्गशब्दः । १५६ अभिधानव्युत्पत्तिक्रियतेऽनेनेति करणम् । करण -यु-८९७-येश्य पुरुष मने शूद्र स्त्रीया ઉત્પન્ન થયેલ મનુષ્ય. द्र० अङ्गशब्दः । *करोतीति करणः, नद्यादित्वाद् अनः । करण-न.-१३८३- कोरे धन्द्रिय. द्र० अक्षशब्दः । *क्रियतेऽनेनेति करणम् । करण-पु.-४८४ (शे. १०७) सेम, सहियो. द्र० अक्षरचरणशब्दः । करण-न.-५१८-(शे११11)-सरुन समये साथमा લેપ કરવો તે. करैणत्राण-न.-५६७-मस्त. द्र० उत्तमाङ्गशब्दः । *करणानीन्द्रियाणि त्रायन्तेऽनेनेति करणत्राणम् । करतोया-स्त्री १०८५-पावताना विवाहमा કન્યાદાનના જળથી ઉત્પન્ન થયેલી નદી. सदानीरा । *गोरी विवाहे हरहस्तात् प्रदानतो या जाता सा करतोया । करपत्रक-न-९१८-४२वत. क्रकच । *करसचार्य शस्त्रं इति करपत्र', करशब्दोच्चारणेन पततीति वा त्रट् ।। करपाल--७८२ (श. १४६) तसवा२. द्र० असिशब्दः ।। करम-धु-५९२-हाथना या टयनी मांगी સુંધીને ભાગ. *मणिबन्धात् कनिष्ठा यावत् करे भातीति करभः। करभ-५'-१२५५- १२सनो 2. *कीर्य ते इति करभः, 'कश- (उणा-३२९) इत्यभः, कं शिरो रभत उन्नमयतीति वा । करभूषण-न.-६६२-पांथी, ४९, ४ी. द्र० आवापशब्दः । *करस्य भूषणमिति करभूषणम् । करमाल-यु-११०४-धूभा.. द्र० अग्निवाहशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy