SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कणिश १४८ अभिधानव्युत्पत्तिकणितम् , “कणतिरार्तशब्दे" । *कण्ठो बध्यतेऽनेनेति कण्ठबन्धः । कणिश-न. यु-१९८१-४९ . कण्ठभूषा-स्त्री-६५७-४नु साभूषण, ४ी वगेरे. सस्यशीर्षक, (सस्यमञ्जरी), 'कणिष', [कनिश वेयक । शि. १०७] । कण्ठाग्नि-पु-१३१७ (शे५ २८७)-पक्षी. *कणति वातेन इति कणिशम्, पुक्लीबलिङ्गः, द्र०अगौकस्शब्दः । "कुलिकनि-" (उणा-५२५) इति किशः, कनिशमपि । कण्ठिका-स्त्री-६६२-3 सेरनी हार. कणिशाधर्जन-न. ८६५-धान्यनी भारी, शान एकावली, एकयष्टिका । વગેરે ગ્રહણ કરવું તે. *कणति कण्ठते वा कण्ठा, के कण्ठिका । शिल। कण्ठीरव-यु-१२८३-सिंह. कणिश धान्यमञ्जरी आदिशब्दात् शिबादी द्र०इभारिशब्दः । तस्यार्जन ग्रहणम् । *कण्ठे रवो स्वनिरस्येति कण्ठीरवः पृषोदरादित्वा'कणिष'--११८१-एसयु, दीत्वम् । द्र० कणिशशब्दः । कण्ठेकाल-पु-१९५-२४२, भलादेव. कण्टक-धु-६२-il या यजयते, तीथ. द्र०अहहासिन्शब्दः । કરનો દમે અતિશય. *कण्ठे कालोऽस्येति कण्ठेकालः, "अमूर्धमस्त*अधोमुखाः कण्टकाः भकन्तीति दशमोऽतिशयः। कात् स्वाङ्गादकामे" ॥३२॥२२॥ इति सप्तम्या अलुपू । कण्टक-५ न.-३०५-रोमांय. कण्डन-न-१०१७-धान्य वगेरे ५ ते द्र० उद्घषणशब्दः । अवघात । *कण्टतीति कण्टकः तरुरोम, नकद-(उणा *कण्डयते इति कण्डनम् । २७. इत्यकः कण्टकतुल्यत्वात् कण्टकः, पुंक्लीबलिङगः। कण्डरा-स्त्री-६३१-महास्नायु, मोटी नस कण्टकारिका-सी-११५७-ही मांय सगी. Dमहास्नायु । व्याघ्री, निर्दिग्धिका, 'निदिग्धिका, स्पृशी, *कण्डते माद्यतीति कण्डरा, "जठर-" (उणा बृहती, प्रचोदनी, कुली क्षुद्रा, दुःस्पर्शा, राष्ट्रिका' *कण्टकानियर्तीति कण्टकारी, के कण्टकारिका । -४०३) इत्यरे निपात्यते । कण्टकाशन-पु-१२५४-ट. 'कण्डुरा'-श्री-११५१-औक्य. द्र० उष्ट्रशब्दः। द्र०आत्मगुप्ताशब्दः । कण्टका अशनमस्येति कण्टकाशनः । कण्डू-स्त्री-४६४-५२०१, ५२०४. कण्ठ-धु-५८८-णु. कण्डूयन, खजू, कण्ड्या [कण्डूति, खजूति गल, निगरण । *कणयति शब्दायते इति कण्ठः कण्ठते वा, पलिङ्गोऽयम् । वाचस्पतिस्तु-"ग्रीवामूले तु कण्ठो. कषति वपुः "कषे छौ च-" (उणा-८३१) ऽस्त्री" इति क्लीबेऽप्याह । इति ऊः कण्ड्य्य ते वा "भ्यादिभ्यो वा' |॥५॥३॥ कण्ठकणिका-स्त्री-२८७-वीणा, सारथी ११५।। इति क्विप् । वीणा, घोषवती, विपजी, वल्लकी । कण्डूति-सी-४६४ (शि. 38)-५२०१, ५२४ *कण्ठ कूणयते इति कण्ठकूणिका ।। ट्र०कण्डुशब्दः । कण्ठबन्ध-घु-१२३२-हाथीने गणे मांधवान कण्डू यन-न.-४६४-५२०४, ५२०४. બંધન द्र०कण्डुशब्दः । कलापक । *कषति वपुः “कषेण्ड छौ च-" (उणा-८३१) शि.33] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy