SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः अनटि इति ऊः कण्डूय्यते वा, कण्डूया - स्त्री - ४६४- २४, कण्डूयनम् । २४५. द्र० कण्डू शब्दः । ति वपुः " कषेण्ड छौ च " ( उणा -८३१) इति ऊः कण्डूय्यते वा “ शसि - " ॥५।३।१०५ ॥ इति अप्रत्यये कण्डूया कण्डूतिरपि । 'कण्डूरा' - स्त्री - ११५१- क्य. द्र० आत्मगुप्ताशब्दः । कण्डोलक-५-१०१७ - टोपलो, टोपी, उ२ डी. पिट, [पिटक शि.] । *कण्डूयते इति कण्डोलः “ कटिपटि-" (उणा४८३) इत्योल:, के कण्डोलकः । 'कण्व' - d. - ९०४ - सुशमीन. १४९ द्र० किण्वशब्दः । कतृण-न- ११९१ - रोडिडो, मेडलतनु सुगंधा पड. सौगन्धिक, देवजग्ध, पौर, रौहित्र । *कुत्सितं तृणमिति कतृणं " तृणे जातौ” ॥३॥२ | १३२ ॥ इति कोः कदादेशः । कथं कथिकता - स्त्री- २६३-प्रश्न. द्र० अनुयोजनशब्दः । *कथं कथिकमिति जल्पोऽस्यामिति कथं कथि कता, मयूरव्यंसकादित्वात् साधुः । कथम् - अ - १५४२ (शे. २०५) - देवी रीते. कदक-५-६८१-२२वो. उल्लोच, वितान, चन्द्रोदय | * कुत्सितमकतीति कदकः । कदध्वन् - ५ ९८४ - राम २स्तो. व्यध्व, दुरध्व, विपथ, कापथ । *कुत्सितोऽध्वा इति कदध्वा । कदन - न - ३७० - हिंसा. Jain Education International द्र० अपासनशब्दः । *कदेः सौत्रस्य कदनम् । कदम्ब–५-१०५४–स्वर्ण अथवा रौप्य भाक्षि. द्र०अजनामकशब्दः । *कदम्बकुसुमाकारत्वात् कदम्बः । कदाचित् कदम्ब - ५ - ११३८ उ वृक्ष. हलिप्रिय, निप (धाराकदम्ब, राजकदम्ब ) 'प्रियक, हरिप्रिय' । *"कदिः सौत्रः " कद्यते इति कदम्बः, "कदेर्णिद्वा" ( उणा - ३२२ ) इत्यम्बः कुत्सितमम्बते वा । धाराकदम्बो राजकदम्बश्वासौ, धूलिकदम्बाऽन्यः । कदम्बक - पुं- १९८०- सरसंव. सर्षप, तन्तुभ, 'तुन्तुभ' | * कुत्सितमन्यते इति कदम्बकः । कदम्बक - न. १४११ - समूल, समुदाय. द्र० उत्करशब्दः । *"कदिः सौत्रः " कधते इति कदम्ब, "कदे - र्णिद्वा" ( उणा - ३२२) इत्यम्बः, के कदम्बकम् कुत्सितमम्बते वा । कदर्य-५ - ३६८-४नुस भाणुस. कृपण, मितम्पच, कीनाश, तद्धन, क्षुद्र, दृढमुष्टि, किम्पचान । *कुत्सितोऽयः स्वामीति कदर्यः । 'कदल'-५-११३६-डेम द्र०कदलीशब्दः । कदलिन - ५ - १२९४ २नी मेडलत. कदली- स्त्री - ११३६-४०. रम्भा, मोचा, 'कदल, अंशुमत्फला, काष्ठीला वारणबुता (वारणबुषा । *"कदिः सौत्रः " कद्यते इति कदली "मृदिकन्दि–” (उणा–४६५) इत्यल:, केन वायुना दल्यते वा, के दलमस्या इति वा । कदली- स्त्री - १२९४ - ९२ना प्रार द्र० एणशब्दः । *कद्यते इति कदली ' मृदिकन्दि - " ( उणा - ४६५) इत्यल:, स्त्रियामयम्, यदाह"कदली तु चिले शेते, मृदुभक्षैव कर्बुरैः । नीलाभै रोमभियुक्ता सा विंशत्यङ्गुलायता" ॥ अमरस्त्वयम् - मत्वर्थी येनन्तः आह । कदाचित् - . - १५३३-४ वत. जातु कर्हिचित् । * यथा - " न कदाचिदनीदृश ं जगत्" । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy