SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कणित प्रक्रियाकोशः ओषण, मुखशोधन । *कटत्यावृणोतीति कटुः "भृमृतृ'-(उणा -७१६) । इति उप्रत्ययः । कटुक्वाण-पु-१३३०-1211. द्र० उत्पादशयनशब्दः । *कटुः क्वाणोऽस्येति कटुक्वाणः । कटोलवीणा-स्त्री-२९०-यसनी वा. चाण्डालिका, विल्लकी, काण्डवीणा, कुवीणा, डक्कारी, किनरी शे. ८3 सारिका खुङ्खणी शे. ८४] । *कथ्यते तन्त्रीभिरावियते इति कटोल: 'कटिप-" | (उणा-४९३) इत्योलः, कटोलाख्या वीणेति कटोलवीणा । | कदवर-५-३५०-सत्यत ५२. अतिकुत्सित (कद्वर)। *कटत्यावृणोतीति कट्वरः, “कृाशगूचति'(उणा-४४१) इति वरट्, कृत्सित वृगोति कद्वर इत्यन्ये । कदवर-न. ४०९ (शे. १००) या भागना पानी वाणु दी. तक्र, [सारण शे. १८०, अर्शोघ्न, परमरस, शे १०१] । कठिन-धु-१३८७-४।२ २५, नि०१२. द्र० कक्खटशब्दः । *कठतीति कठिनः, "श्याकटि-" (उणा-२८२) इतीनः । कठिनी-स्त्री-१०३७-धोणी धातु, 41. शुक्लधातु, पाकशुक्ला, खटिनी, खटी[कखटी शि.८१] । *कठत्यनयेति कठिनी, "इयाकठि-” (उगा२८२) इतीनः । 'कठिल्लक'-५-११८८-१२वी. __ द्र० कटिल्लकशब्दः । कठोर-धु-१३८७-नि२. द्र० कक्वटशब्दः । कठतीति कठोरः, "कठिचकि-"(उणा-४३३) । इत्योरः प्रत्ययः। कड-पु-३४९ (शे. ८3)-भूगो. - द्र० अवाचूशब्दः । कडङ्गर-४-११८२-५२१॥ कोरेन। भू.. बुस, 'बुष' । *कडन्ति माद्यन्त्यनेन पशवः इति कडङ्गरः, “कडेरेवर-" (उणा-४४५) इत्यङ्गरः । कडार-धु-१३९७-पागार 1. पीतरक्त, पिञ्जर, कपिल, पिङ्गल, श्याव, पिशङ्ग, कपिश, हरि, बभु, कद्र, पिङ्ग । *कडतीति कडारः, "अग्यनि-" (उगा-४०५) इत्यारः । (कडिन्दिका)-स्त्री-२५८-मान्दाक्षिा वि. विद्या कलिन्दिका, सर्वविद्या । । कण-पु. स्त्री-१४२७-अवश, ८५. त्रुटि 'त्रुटी' मात्रा, लव, लेश । *कणति निमीलयतीति कणः, पुंस्त्रीलिङ्गः । (कणति) -स्त्री- १४०८-दुःvी भासने निकी १० आत नाह. कणित । *कणतिरातशब्दे । कणय-धु-७८७ (शे. १५१) ऐपत्रता - ભાગ જેવું શસ્ત્ર. लोहमात्र । कणा-स्त्री-४२१-पीपरी भूण, महो31. द्र० उपकुल्याशब्दः । *कणाः सन्त्यस्याः कणा । कणा-स्त्री-४२२-७२. द्र० अजाजीशब्दः । *कणाः सन्त्यस्याः कणा। कणाद-५-८६२ (शि. ७१)-वैशेषि७. वैशेषिक, औलूक्य । कणित-ri.-१४०८-:मथी पाउितना यात २१२ (कणति)। *व्याधिप्रहारादिभिः पीडितानां शब्दः कणन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy