SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४६ anandan कञ्चुकिन् अभिधानव्युत्पत्ति *कञ्चुक इव कञ्चुकः, पुंकीबलिङ्गः, कञ्च्यते । कटाक्ष-पु-५७८-qin नारे ने ते. बध्यतेऽनेन वा । द्र० अक्षिविकृणितशब्दः । कचुकिन् --७२७-२मत:पुरनो २१४. *कटस्य कपोलस्याक्षि कटाक्षः सौविदल्ल, स्थापत्य, सौविद । "संकटाभ्याम् (७।३।८६) इत्यत्समासान्तः । . *कञ्चुक विनीतवेषार्थमस्त्येषां इति कञ्चुकिनः कटाटङ्क-पु-२०० (शे. ४८) श७२, महादेव. कञ्चुकिन् पु-१३०४-२४२५, रे मोरा वाणे -द्र० अट्टहासिनशब्दः । सा५. कटाह त्रि.-१०२२-सोदानी 15, पी. द्र० अहिशब्दः । कर्पर । *कञ्चुकोऽस्त्यस्येति कञ्चुकी । कटत्यावृणोतीति कटाहः, त्रिलिङ्गः, "वृकटि-" कञ्चुलिका-स्त्री-६७४-योगी, ill. द्र० अङ्गिकाशब्दः ।। (उणा-५९१) इत्याहः प्रत्ययः । *कञ्च्यते दीप्यतेऽनया, कञ्च्यते बध्यते वा कटाह-स्त्री-१२८३ (शेष-१८३)-पा.. कञ्चुली "कुमुलतुमुल"-(उणा-४८७) इत्युले निपात्यते, द्र० कासरशब्दः । के कञ्चुलिका. अर्थात् स्त्रिया एव कं चोलतीति वा। कटि-स्त्री-६०७-३७. कट-त्रि.न.-६०७-. द्र८ ककुद्मतीशब्दः । द्र० ककुभतीशब्दः । *कट्यते आवियते इति कटिः, स्त्रीलिङ्गः, *कटत्यावृणोतीति कटः, पुंक्लीबलिङ्गः । "पदिपठि-" (उणा-६०७) इति इः । कट-धु-१०१७-सारी, टा. कटिप्रोथ-पु(दि.व.)-६०९-मुसा, 411, किलिञ्ज । पुत, स्फिज, स्फिच्' । *कटत्यावृणोतीति कटः. वीरणादिनिर्मितः त्रिलिङ्गः।। *प्रथेते इति प्रोथौ, कटेः प्रोथौ इतिकटिप्रोथौ । कट--१२२५-हाथीनु गस्थ. कटिमालिका-स्त्री-६६४ (शे. १३५)-स्त्रीनी गण्ड, करट । नो. होश. *कटति वषति मदमिति कटः । द्र० कटिसूत्रशब्दः । कटक-५-६६३-पीटी, वे. कटिल्लक-पु-११८८-अरेली. द्र० आवापशब्दः । * कटतीति कटक: "वृकृत-" (उणा-५४०) कारवेल्ल, 'कठिल्लक (कटल्लक), सुषवी, (सुसवी)।' *कटत्यावृणोतीति कटिल्लः, 'भिल्लाछमल्ल-" इत्यकः । (उणा-४६४) इति ले निपात्यते, कटि लातीति वा. कटक- न.-७४६-१२४२. पृषोदरादित्वाद् द्वित्वम् । द्र. अनीकशब्दः। कटत्यावृणोति पृथ्वी इति कटक पुंक्लीवलिङ्गः, “कृ” कटिसूत्र---६६४-स्त्रीनी न हो।. मेखला, कलाप, रसना, 'रसना' सारसन, काञ्ची, (उणा-२७) इत्यकः। सप्तकी, लालिनी, कटिमालिका शे. १३५] । कटक- न.-१०३३-२ती शु. -मेखला, नितम्ब ।। *कटेः सूत्रमिति कटिसूत्रम् । *कटकत्यावृणोतीति कटकः, पुक्लीबलिङ्गः ।। कटीर-न.-६०७-४. कटप्रू-धु-२०० (शे. ४८)-२४२. महादेव. द्र० ककुद्मतीशब्दः । ट्र० अट्टहासिन्शब्दः । *कट्यते इति कटोरं "कृशृ-" (उणा-४१८) कटल्लक-पु-१९८८-अरेसी इतीरः प्रत्ययः। ट्र० कटील्लकशब्द । कटु-यु-१३८९-तीभु ४१२स.' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy