SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः (शिरशिज) केश, तीथवाक, चिकुर, कुन्तल, वाल । [वृजिन, वेल्लिताग्र, स्त्र शे. ११५ । चिहर शि. ४५] ____ *कचन्ते इति कचाः । कचश्मश्रुनखाप्रवृद्धि-स्त्री-६२-हाटी-भूछना वाण અને નખ ન વધે તે તીર્થકરનો અતિશય. *कचानां केशानामुपलक्षणत्वात् लोम्नां च, श्मश्रुणः कृस्य, नखानां पाणिपादजानामप्रवृद्धिवस्थितस्वभावत्वमिति सप्तदशोऽतिशयः । कच्चर-.-१४३५-भलिन, भे. मलिन, म्लान, कश्मल, मलीमस, (मलदूषित) [कल्मष शि.१२८] *कुत्सित चरतीति कच्चरम् । कच्चित्-अ.-१५४०-४ाट प्रश्नावना२. *कुत्सित-चिनोतीति कच्चित् , यथा"कच्चिज्जीवति मे माता ?" इति । कच्छ-पु-९५३-४था व्याप्त देश. *कच्यते इति कच्छः, पुक्लीबलिङ्गः, "तुदिमदि-" | (उणा-१२४) इति छक् । कच्छ-.-१०७७-ती२, जिना. Uकूल, प्रपात, रोधस् , तट, तीर, प्रतीर । *कच्यते इति कच्छ: “तुदिमदि-" (उणा१२४) इति छन् । कच्छप-धु-१९३-नवनिधि पायम निधि. *कच्छपाकारत्वात् कच्छपः । कच्छप-पु-१३५३-अन्या . कमठ, कर्म, क्रोडपाद, चतुर्गति, पञ्चाङ्गगुप्त, दौलेय, जीवथ, [उहार शि. १२२] । *कच्छोऽनूपप्रायः, कूर्मपादो वा, कच्छं पातीति कच्छपः, कच्छेन पिबतीति वा, कत् कुत्सितं शपतीति वा । कच्छपी-स्त्री-२८८-१२२वतीनी वी. *कच्छपसदृशत्वात् कच्छपी। कच्छपी-स्त्री-१३५३-अयमी. Dदुली, 'कमठी, डुली' । कच्छा -२त्री-६७५-वत्रता छ।, १७४1. द्र० कक्षाशब्दः। अ.१९ कञ्चुक *कच्यते बध्यते इति कच्छा, "तुदिमदि-" (उणा-१२४) इति छक् । परिधानस्य पश्चादञ्चले । कच्छाटिका-स्त्री-६७५-वस्त्रनो छेडेरी, 19ी. द्र० कक्षाशब्दः । कच्छैव कच्छाटी, ग्रामटीवधूटीवत् , के कच्छाटिका । परिधानस्य पश्चादञ्चले । (कच्छाटी)-स्त्री-६७५-वस्त्रनो छ, १७४ी. द्र० कक्षाशब्दः । *कच्छैव कच्छाटी, ग्रामटीवधूटीवत् । “कच्छाटी पुंस्त्रीयोः” इति व्याडिः । परिधानस्य पश्चादञ्चले । कच्छुर-धु-४६०-सोमम अने ४३ना गवाणी. पामन, पामर शि. ३३] । *कच्छुरस्त्यस्येति कच्छुरः, "कच्छ्वाडुरः" (३२।३९) इति डुरः प्रत्ययः। कच्छू-स्त्री-४६४-वा, प्राण पामन् , (पामा), खस विचर्चिका । *कषति त्वचमिति कच्छूः, स्त्रीलिङ्गः "कषेण्ड च्छौ च-" (उणा-८३१)-इति ऊ प्रत्ययः । कज्जल--.-६८६-४ारण. अञ्जन । *कजति-व्यथते चक्षुरिति कज्जलं 'मुरलोरल-" (उणा-४७४) इत्यले निपात्यते । कज्जलध्वज-५-६८६-दीवा. दीप, प्रदीप, स्नेहप्रिय, गृहमणि, दशाकर्ष, दशेन्धन । कज्जल ध्वजोऽस्येति कज्जलध्वजः । कञ्चुक- .-६७४-योगी, यणा वगेरे. द्र० अङ्गिकाशब्दः । *कञ्च्यते बध्यते इति कञ्चुकः, पुंक्लीबलिङ्गः, "कञ्चुका-" (उणा-५७) इत्युके निपात्यते । कञ्चुक-पु.न.-७६७-याणा, योहा वगेरेनु છાતીનું સુતરાઉ બખ્તર. निचोलक, कर्पास, वारबाण । *कञ्च्यते बध्यते इति कञ्चुकः, पुक्लीबलिङ्गोऽयम् । कञ्चुक-धुं न.-१३१५-सापनी यणा. 5. अहिकोशशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy