SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ औष. अभिधानन्युत्पत्ति और्व-पु-११००-१४वानस. | (७।२।१६६) इति स्वार्थे ऽण् । द्र० अब्ध्यग्निशब्दः । औषधि-स्त्री-१११७-३१५२५४व थतां वृक्ष *ऊर्वस्यापत्यं इति और्वः, विदादित्वाद , | नाश पामेछे ते, घ, २, व कोरे. दधीचिसूनोः पिप्पलादस्य उरूद्भवत्वादिति वा, वरुणभया द्र० ओषधिशब्दः । न्मात्रा ऊपितत्वादित्येके ।। *ओषतीत्येषधिः और्व शेय-पु-१२३-२मगत्य ऋषि. बाहुलकाद् वृद्धौ औषधिः, स्त्रीलिङ्गः । द्र. अगस्तिशब्दः । औषधिगर्भ-५-१०५ (शे. १२)-पंद्रमा, यं. *ऊर्वश्या अपत्य इति और्वशेयः । द्र० अत्रिदृग्जशब्दः । औलूक्य-न.-८६२-वैशेषि: शाल. 'औषधी'-स्त्री-११९७-९, in२, ११ कोरे. वैशेषिक, [कणाद शि. ७१] । ___ द्र० ओषधिशब्दः । *उलूकस्यापत्यमिव तज्जन्यवादौलूक्य शास्त्र, औषधीपति-धु-१०४-यंद्रमा य. उलूकवेषधारिणा महेश्वरेण प्रणीतमिति प्रसिद्धिः द्र० अत्रिहग्जशब्दः । गर्गादित्वाद यत्र , तत्र साधुरौलूक्यः । *औषधीनां पतिः औषधीपतिः, यौगिकत्वात् औशिर-न.-६८५-शयन अने आसन. औषधीशः । *उश्यते कास्यते उशीरं तदेव प्रज्ञाद्यणि औशीरं (औषधीश)-पु-१०४-यद्रमा, यद्र. शयनासने युगपदुच्यते । द्र० अत्रिदृग्जशब्दः । औषध-पु.न.-४७२-४ा. *औषधीनां ईशः औषधीशः । द्र० अगदशब्दः । औष्ट्रक--.-१४१६- नो समूल. *औषधिरेव औषधं, पुंक्लीबलिङ्गः "श्रोत्रौषधि- *उष्ट्राणां समूहः औष्ट्रकम् । ॥.क.॥ क-पु-२११-ब्रह्मा. ___ *कामयते जयं इति कंस:, "मावावामि-" द्र० अजशब्दः । (उणा-५६४) इति सः । *कायतीति कः। कंस- न. १०२४-पाणी पिवानु पात्र, यासो. क-न.५६६-भरत. कोशिका, मल्लिका, चषक, पारी, पान द्र० उत्तमाङ्गशब्दः । भाजन । कायतीति के "क्वचित्" (५।१।१७१) इति *काम्यते इति कसः, "मावावद्य-" (उणाडः । ५३४) इति सः पुक्लीबलिङ्गोऽयम् । क-न.-१०६९-पाणी (कंस)-1.-१०४९-सु. द्र० अपशब्दः । द्र० असुराहशब्दः। कायतीति के "क्वचित्" (५।१।१७१) इति डः। कंसक-न.-१०५७-राती २०७२सी. (क)-न.१०७० पाणी पुष्पकासीस, नयनौषध । द्र० अपशब्दः । कस्ते रञ्जयतीति कसकम् । कंस-पु-२२०-विजने। शन (कसजित् )---२२१-वि०४. द्र० अरिष्टशब्द; । द्र. अच्युतशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy