SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः औवं સંસ્કારિત દ્રસ્ય. औपवस्त्र.न.-८४२-उपवास... औदश्वित । उपवास, [औपवस्त, उपवस्त्र शि. ७३] । औदात्त्य-न.-६५-यत्तिपा. * उपवसता प्राप्तोऽस्य औपवस्त्रं "ऋत्वादिभ्यः" ___ *औदात्त्यं उच्चैवृत्तिता । (६।४।१२५) इत्यण , “वसूच् स्तम्भे' इत्यस्मात् क्ते औदार्य-.-६९-तु-छता विनानी alejl. अनु उपवस्तः तस्येदमौपवस्त्रमित्यन्ये, उपवस्त्रमित्येके, उप. વાણીને ૨૩મો અતિશય. वस्तुरिदमिति अन्नाद्यपि, यत् स्मृतिः*औदार्यमभिधेयस्यार्थस्यातुच्छत्वम् । "माषान् मघुमसूरांश्च वर्जयेदोपवस्त्रके" । औदार्य--.-५०९-२ महेनते प्राप्त थनार औपवाह्य-पु-१२२२ (शि. 110)-शनने मेसका ૭ અલંકાર પૈકી બીજે અલંકાર. योग्य हाथी. ___ *औदार्यममाद्यवस्थास्वपि प्रश्रयः । राजवाह्य, उपवाह्य, । औदुम्बर-न.-१०३९ (शि. ८1)-भु. औमीन-न.-९६७-मसानु तर. द्र० उदुम्बरशब्दः । उम्य । औदुम्बर-५.-८१६- ५२ वृक्षनो १४. *उमानामौमीनम् । उल्श्व ल । औरभ्र-पुं-६७०-उननु वस्त्र, int. *उदुम्बरस्य विकारोऽवयवो वा औदुम्बरः।। द्र० आविकशब्दः । (औद्दालक)-1 -१२१४-भवनी मे नति. *उरभ्रस्य विकारः औरभ्रः "प्राण्यौषधि"औपगवक--१४१६-गोवाण वगैरेनो समुह (६।२।३९) इत्यण् । સમુદાય. औरभ्रक-न.-१४१७-बेटायोनो समूह. *उपगोरपत्यानि औपगवाः, तेषां समूह औपग *उरभ्राणां समूहः औरभ्रकम् । वक “गोत्राक्ष-" (६।२।१२) इत्यकञ् । औरस--५५०-पोतानाथा २वस्त्रीमा उत्पन्न (औपपातिक)--.-२४५-प्रथम उपांच सूत्र. थयेस पुत्र. औपम्य-न.-१४६३-७५भा समानपा. * उरसाकृत औरसः 'उरसो याणौ" (६।३१९३) द्र० अनुकारशब्दः । यन् मनुः स्वक्षेत्रे संस्कृतायां तु, स्वयमुत्पादयेद धियम् । *उपमैव औपम्यम् , भेषजादित्वात् ट्यण् । तमौरसं विजानीयात् , पुत्रे प्राथमकल्पिकम् ॥ औपयिक-न.-७४३-योय, न्याययुक्त. औय देहिक-न.-३७४-भरेसानी पा॥ भ२९५ द्र. अभिनीतशब्दः ।। દિવસે જે દાન કરવું તે. **उपाय एवौपयिकम् , “उपायाद् हृस्वश्च" (ऊर्ध्वदेहिक) [औदैहिक शि. २५] । (७।२।१७०) इति स्वार्थे इकणि साधुः अयं वाच्यलिङ्गः । *मृतस्य अहनि दिवसे, तमुदिश्य दानं पिण्डोदकाऔपरोधिक-धु-८१५-पासुन। ६. दि, ऊर्ध्वदेहाद भवमोर्ध्वदेहिकम् अध्यात्मादित्वादिकण पैलव । एकदेशविकृतत्वादृर्ध्वदेहिकम् अनुशतिकादिपाठमताश्रयणे *समीपमागच्छतां दुष्टसत्त्वानां रोघो निवारणं तु उभयपदवृद्धौ औवं दैहिकमपि । प्रयोजनमस्य इकणि पृषोदरादित्वात् औपरोधिकः । . | औवं दैहिक-न.-३७४ (शि. २५)-भरेशानी औपवस्त-न-८४२-(शि. ७3)-उपवास. પાછળ મરણ દિવસ જે દાન કરવું તે. औपवस्त्र, उपवास, [उपवस्त्र शि. ७७] । | और्ध्वदेहिक, (ऊर्ध्वदेहिक) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy