________________
प्रक्रियाकोशः
औवं સંસ્કારિત દ્રસ્ય.
औपवस्त्र.न.-८४२-उपवास... औदश्वित ।
उपवास, [औपवस्त, उपवस्त्र शि. ७३] । औदात्त्य-न.-६५-यत्तिपा.
* उपवसता प्राप्तोऽस्य औपवस्त्रं "ऋत्वादिभ्यः" ___ *औदात्त्यं उच्चैवृत्तिता ।
(६।४।१२५) इत्यण , “वसूच् स्तम्भे' इत्यस्मात् क्ते औदार्य-.-६९-तु-छता विनानी alejl. अनु
उपवस्तः तस्येदमौपवस्त्रमित्यन्ये, उपवस्त्रमित्येके, उप. વાણીને ૨૩મો અતિશય.
वस्तुरिदमिति अन्नाद्यपि, यत् स्मृतिः*औदार्यमभिधेयस्यार्थस्यातुच्छत्वम् ।
"माषान् मघुमसूरांश्च वर्जयेदोपवस्त्रके" । औदार्य--.-५०९-२ महेनते प्राप्त थनार औपवाह्य-पु-१२२२ (शि. 110)-शनने मेसका ૭ અલંકાર પૈકી બીજે અલંકાર.
योग्य हाथी. ___ *औदार्यममाद्यवस्थास्वपि प्रश्रयः ।
राजवाह्य, उपवाह्य, । औदुम्बर-न.-१०३९ (शि. ८1)-भु.
औमीन-न.-९६७-मसानु तर. द्र० उदुम्बरशब्दः ।
उम्य । औदुम्बर-५.-८१६- ५२ वृक्षनो १४.
*उमानामौमीनम् । उल्श्व ल ।
औरभ्र-पुं-६७०-उननु वस्त्र, int. *उदुम्बरस्य विकारोऽवयवो वा औदुम्बरः।।
द्र० आविकशब्दः । (औद्दालक)-1 -१२१४-भवनी मे नति.
*उरभ्रस्य विकारः औरभ्रः "प्राण्यौषधि"औपगवक--१४१६-गोवाण वगैरेनो समुह (६।२।३९) इत्यण् । સમુદાય.
औरभ्रक-न.-१४१७-बेटायोनो समूह. *उपगोरपत्यानि औपगवाः, तेषां समूह औपग
*उरभ्राणां समूहः औरभ्रकम् । वक “गोत्राक्ष-" (६।२।१२) इत्यकञ् ।
औरस--५५०-पोतानाथा २वस्त्रीमा उत्पन्न (औपपातिक)--.-२४५-प्रथम उपांच सूत्र. थयेस पुत्र. औपम्य-न.-१४६३-७५भा समानपा.
* उरसाकृत औरसः 'उरसो याणौ" (६।३१९३) द्र० अनुकारशब्दः ।
यन् मनुः स्वक्षेत्रे संस्कृतायां तु, स्वयमुत्पादयेद धियम् । *उपमैव औपम्यम् , भेषजादित्वात् ट्यण् । तमौरसं विजानीयात् , पुत्रे प्राथमकल्पिकम् ॥ औपयिक-न.-७४३-योय, न्याययुक्त.
औय देहिक-न.-३७४-भरेसानी पा॥ भ२९५ द्र. अभिनीतशब्दः ।।
દિવસે જે દાન કરવું તે. **उपाय एवौपयिकम् , “उपायाद् हृस्वश्च"
(ऊर्ध्वदेहिक) [औदैहिक शि. २५] । (७।२।१७०) इति स्वार्थे इकणि साधुः अयं वाच्यलिङ्गः ।
*मृतस्य अहनि दिवसे, तमुदिश्य दानं पिण्डोदकाऔपरोधिक-धु-८१५-पासुन। ६.
दि, ऊर्ध्वदेहाद भवमोर्ध्वदेहिकम् अध्यात्मादित्वादिकण पैलव ।
एकदेशविकृतत्वादृर्ध्वदेहिकम् अनुशतिकादिपाठमताश्रयणे *समीपमागच्छतां दुष्टसत्त्वानां रोघो निवारणं तु उभयपदवृद्धौ औवं दैहिकमपि । प्रयोजनमस्य इकणि पृषोदरादित्वात् औपरोधिकः । . | औवं दैहिक-न.-३७४ (शि. २५)-भरेशानी औपवस्त-न-८४२-(शि. ७3)-उपवास. પાછળ મરણ દિવસ જે દાન કરવું તે.
औपवस्त्र, उपवास, [उपवस्त्र शि. ७७] । | और्ध्वदेहिक, (ऊर्ध्वदेहिक) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org