SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः कक्षापट कंसोद्भवा-स्त्री-१०५६-सौराष्ट्र देशना भाटी. | *ककते इति ककुभः “ककेरुभः" (उणा-३३३) द्र० आढकीशब्दः । ककुभो व्यापकत्वादस्य सन्तीति वा, के स्कुभ्नाति वा, *क सादुद्भवतीति कसोद्भवा । पूषोदरादित्वात् । ककुद्-१२६४-(शि. 111)-मना मना कक्कोल-न.-६३८- स, यक्ष ४६भमानी ४ ७५२ने ४२. १२तु. द्र० अंशकूटशब्दः । कचते दीप्यते इति कक्कोलं, "पिञ्छोलकल्लोल"-- ककुद-धुन.-१२५४-नाममा ५२ने। टेरो. (उणा-४९५) इत्योले निपात्यते । द्र० अंशकूटशब्दः । कक्कोलक-.-६४६-3 . *ककते इति ककुद पुक्लीबलिङ्गः, “ककेणिद्वा" कोलक, कोशफल । (उणा-२४३) इत्युदः, ककुत्-ककुदावपि । *कचते दीप्यते इति कक्कोल, "पिञ्छोलकल्लोल-" ककुदावत-धु-१२४३ (शि. १८१)-विशिष्ट (उणा-४९५) इत्योले निपात्यते, के ककोलकम् । આવર્તવાળો ઘોડો. कक्खट-पु-१३८६-४।२ २५५. ककुदिन शे. १८१] । निष्ठुर, क्रूर, परुष, कर्कश, खर, दृढ, ककुदी-यु-१२३३ (२.१८१)-विशिष्ट मी वत' ___ कठोर, कठिन, जरठ, जठर, मृतिमत् , मृत' [खक्खट, વાળો ઘોડો. जरढ शि. १२१] । [ककुदावर्त शे. १८१] । ___*"कक्ख हसने" कवख्यते इति कक्खटः, ककुद्मत्-.-२२५७-गुवान ६. "दिव्यवि-" (उणा-१४२) इत्यटः, खक्कट इत्यन्ये । द्र० अनडुहशब्दः । कक्ष-पु-१९१०-भाटु नगन. *ककुदस्यास्तीति ककुद्मान् , उदित्वाद् द्र० अटवीशब्दः। मतोर्वत्त्व न भवति । *कषतीति कक्षः "मावावदि-” (उणा-५६४) ककुप्रती-श्री-६०७-2. इति सः । कट, कटि, श्रोणि, कलत्र, कटीर, काञ्चीपद। कक्षात्री-५-५८९-अम.. *ककुत् पावनिःसृतोऽशोऽस्त्यस्याः इति भुजकोटर, दोर्मूल, खण्डिक । ककुद्मती । *कष्यते इति कक्षा, स्त्रीलिङ्गः, "मावावदि-" ककुभ-स्त्री-१६६-शा. (उणा-५६४) इति सः । काष्ठा, आशा, दिश, हरित् । कक्षा-श्री-६७५-वस्त्रनो छो. *कं वायु स्कुम्नाति विस्तारयति इति ककुप कच्छा, कच्छाटिका, (कच्छाटी)। "ककुप त्रिष्टुबनुष्टुभः” (उणा-९३२) इति क्विबन्तो *कषति गुह्य इति कक्षा "मावा-” (उणानिपात्यते, अय स्त्रीलिङ्गः । ५६४) इति सः, परिधानस्य पश्चादञ्चले । ककुभा-५-२९१-वीणाने नायेने माग कक्षा-स्त्री-१४६३-सभानपा. प्रसेवक । ट्र०अनुकारशब्दः । कक्यते इति ककुभः “ककेरुभः” (उणा-३३३) *कक्षणमिति कक्षा । इत्युभः, दण्डाधःशब्दगाम्भीर्यार्थ दारुमय खण्ड कक्षा-श्री-१२३२-(शि.११०)-बाथाना ७५२ બાંધવાને ચામડાને ઘેર. यद् भस्त्रया आच्छाद्यते । द्र०कक्ष्याशब्दः । ककुभ--११३५-२सनुन वृक्ष. कक्षापट-५-६७६-वस्त्रना 31. द्र अर्नु नशब्दः । कौपीन [कक्षापुट शि. ५५] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy