SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः एकपत्नी एक-पु-८७३-ये. *एको दक्षिणो दन्तोऽस्य एकदन्तः । एक-५-१४५७-- ओ. एकदा-24.-१५४२ (श. २०४) समये एकाकिन, एकक, [अवगण शि. १३०] । [युगपद् शे.२०४] *एति इति एकः । एकदा-24.-१५४२-(शे. २०४) सावते, एक-धु-१४६८-लिन्न, गुड से वसते. द्र० अन्यद्शब्दः । * अन्यदा [श. २०४] *एति इति एकम, यथा-इत्येके मन्यन्ते, यत् | एकश-५ -१९६-२४२, महादेव. कात्यः "प्रधानान्यासहायेसु सङ्खयायां चैक इष्यते” । द्र० अहहासिनशब्दः । एकक-पु-१४५७-मेसो एका दृक्यस्य स एकदृक्, अर्धानारीश्वर मूतौ महेश्वराऽङ्गस्य एकडक्त्वात् , यौगिकत्वात् ट्र० एक शब्दः *एक एव इति एककः, असहाय इत्यर्थः एकनेत्रः । "एकादाकिन् चासहाये” ||७।३।२७॥ इति साधुः एकदृश--४५३-आण, पक्ष अवगणोऽपि । काण, कनन (एकाक्ष)। एककुण्डल-२२४-मणव एकदश-धु-१३२२-अग द्र० अच्युताग्रजशब्दः । द्र० अन्यभृत् शब्दः। *एका दृक् एकदृगस्य रामेण काणीकृतत्वात् । *एक कुण्डलमस्य एककुण्डलः, शेषमूर्तित्वात् ।। * एकदृश् एकाक्षः । एककुण्डल-धु-१३०७ (शि. ११९)-शेषनाग द्र० अनन्तशब्दः । एकशु-पु-२१९ (शे. ११)-वि, नारायण एकगुरु-पु.-७९-गुमा, सहाध्यायी. द्र० अच्युतशब्दः । सतीथ्ये । एकघुर-धु-११६२-मे घोसरीने वन एकः समानो गुरुरेषामेकगुरवः કરનાર બળદ. एकधुरीण । 'एकतर-पु.-९४६८-भिन्न द्र० अन्यदशब्दः । *एका एकस्य वा घूरेकघुरा तां वहति इति एकघुरः । एकतान--.-१४५८-मेय एकधुरीण-पु-१२६२-४ धोसरीन वन द्र० अनन्यवृत्तिशब्दः । કરનાર બળદ. *एकमविच्छिन्नं तननं विस्तारोऽस्य एकतानम् । एकघुर। एकताल-५-१४१०-गीत मानिस२. *एका एकस्य वा धूरेकघूरा तां वहति इति मापाय एकघुरः “अश्चैकादेः” (७।११५) इतीनोऽकारश्चलयानुग । प्रत्ययौ । *एकः समस्तालो मानमस्य एकतालः, अभिन्न (एकनेत्र)-पु-१९६-२४२, महादेव. कालमान इत्यर्थः । द्र० अट्टहासिन् शब्दः । एकदन्त-५-२०७-गणेश, विनाय४, २०७पति. एकपत्नी स्त्री-५२८-पतित्रता स्त्री .. ट्र० आखुगशब्दः । पतिव्रता, सुचरित्रा, साध्वी, सती । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy