SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ एकपदी *एक पतिस्या एकपत्नी " सरन्यादौ ” (२|४|५०) इति इयां साधुः । एकपदी स्त्री ९८३- भाग २स्तो.. द्र० अध्वन्शब्दः । पकपदे - अ. - १५३२-४ भ, तत्हास. द्र० अकस्मात् शब्दः । *एक पदे विभक्त्यन्तप्रतिरूपकम् यथा “अयमेकपदे तया वियोग ः " 1 एकपर्णा - स्त्री - २०५ (शे. प२) शं शनी पत्नी पार्वती. द्र० अद्रिजाशब्दः एकपाटला- स्त्री - १०५ शे. ५२ ) - शश्नी पत्नी પાવતી द्र० अद्रिजाशब्दः । एकपाद्-५-१९६-४२, महादेव. द्र० अट्टहासिन् शब्दः । *अर्धनारीश्वरमूर्ती एकः पादोऽस्य एकपात् “सुसंख्यात्” (७|३|१५० ) इति पादस्य पाद्भावः । एकपिङ्ग-५-१८९ - मेश्व. ट्र० इच्छावसुशब्दः । * एक पिङ्गमस्य एकपिङ्गः पिङ्गलैकनेत्रत्वात् अतएव भारिणा हर्यक्ष उक्तः । एकभू ५-१०५ यन्द्रमा यन्द्र. द्र० अहिग्जशब्दः । एकयष्टिका - स्त्री -६६१-मेड शेरनो डार, उही. एकावली, कण्ठिका | *एका यष्टिरस्या इति एकयष्टिका । एकबर्षा स्त्री - १२७२-मेड वरसनी गाय. D एकहायनी । एकशफ-युं १२३२ (शे. १८० ) - घोडो. द्र० अर्वन्शब्दः । एकशृङ्ग ५ - २१९ (शे. ७६ ) - विषयु, नारायण. द्र० अच्युत शब्दः । एकसर्ग - 1. - १४५८- डा. द्र० अनन्य वृत्तिशब्दः । * एकः सर्गे निश्चयोऽस्य एकसर्गम् । एकहायनी - स्त्री - १२७२ Jain Education International १३६ वरसनी जाय. अभिधानव्युत्पत्ति एकवर्षा । एकाकिन- ५- १४५७ - भेडो. द्र० एक शब्दः । *एक एव एकाकी ( एकाक्ष ) - ५ ४५६ अशो, भेड वा. काण, कनन एकदृश् । एकाग्र - न.- १४५८ - अग्र. द्र० अनन्यवृत्तिशब्दः । * एकमयं पुरोगतमस्त्यस्य एकाग्रम् । 'एकाग्र्य' - न. - १४५८-डा. द्र० अनन्यवृत्तिशब्दः । एकाङ्ग-५-११७ (शे. १४ - मंगलय द्र० अङ्गारकशब्दः । एकाङ्ग ५ - २१९ (शे. ७१) - विष्णु, नारायण. द्र० अच्युतशब्दः । एकाङ्ग-न. - ६४१ (शे. १३१) - यहन, सुप3. श्रीखण्ड, रोहणद्रुम, गन्धसार मलयजचन्दन, [ भद्रश्री, फलकिन शे. 131 ] एकादशोत्तम - - २०० शे. ४६) श४२, महादेव. द्र० अट्टहासिन् शब्दः । एकानासी- स्त्री - २०५ - (शे. ५६ ) पार्वती द्र० अद्विजाशब्दः । एकान्त - d. - ७४२ अंत. द्र० उपह्वरशब्दः । *एको न तु द्वितीयोऽन्ते समीपेऽचैकान्तम् एकान्त - d. - १५०६ अतिशय, धा. द्र० अतिमात्रशब्दः । * एन्तो निश्चयोऽत्र एकान्तम् । एकान्तदुःषमा - स्त्री - १३१ - ते व आरो * एकान्तेन दुःषमा सुषमानुभावरहिता एकान्तदु:षमा, दुःषमदुः षमेत्यर्थः, तदाख्यः षष्ठोऽरः, तावती दुमावदेकविंशतिवर्षसहस्त्रप्रमाणा । एकान्त सुषमा स्त्री - १२९ - सुवाणमारो * एकान्तेन सुषमा दुःषमानुभावरहिता एकान्तसुषमा सुषमसुषमेत्यर्थः प्रथमोऽर:, सागराणां सागरोपमानां चतस्त्रश्चतुस्संख्याः कोटिनां कोटयो भवन्ति, चतुस्सा For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy