SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शाखा अभिधानव्युत्पत्ति ऋते-अ.-१५२७-विना, १२, सिवाय. द्र० अन्तरेणशब्दः । *ऋते इति सप्तम्यन्तप्रतिरूपकम् , यथा-"ऋते कृशानोन हिमन्त्रपूतम् ।। ऋद्ध-पु-३५७-धनादय, पैसा.२. द्र० आढयशब्दः । *ऋध्यति स्म ऋद्धः समृद्धः, । ऋद्ध-न-११८३-भस अनाना. द्र० आवसितशब्दः । ऋद्धि-स्त्री-३५७-संपत्ति, समृद्धि. विभूति, संपति, श्री, लक्ष्मी, संपत् । *अर्धनं इति ऋद्धिः । ऋभु-पु-८८ (4.4.)-देवता. द्र० अनिमिषशब्दः । ___ *रभन्ते पुण्यकार्येषु उत्सुका भवन्तीति ऋभवः, "रभि प्रथि"-(उणा-७३०) इति उ प्रत्ययः ऋशब्दोऽदितिवाची ततो भवन्तीति वा केवयुभुरण' उणा७४५) इति डुः । ऋभुक्षिन्-धु-१७२-ॐन्द्र द्र० अच्युताग्रजशब्दः । *इयति इति ऋभुक्षाः “अते भुक्षिनक्”-(ऊणा९२८) ऋभून देवान् क्षयत्यधिवसति इत्यन्ये । ऋश्य-पु-१२९४-५२नी २ति. * ऋश गर्ता स्तुतौ वा' स्वरादिस्तालव्यान्तश्च ऋश्यते ऋश्यः हरिणः प्रायो मृदुश्रः "ऋशिजनि-" (ऊणा-३६१) इति किद् यः । ऋषभ-पु.-२६-प्रथम तीथ ४२. * ऋषति गच्छति परमपदमिति "ऋषिवृषिलुसिभ्यः कित्” (उणा-३३९) इत्यमे ऋषभः, यद्रा ऊर्वोर्वृषभलाच्छनमभूद् भगवतो जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभः । ऋषभ-.-२९-प्रथम तीथ ४२. *वृषलाञ्छनत्वाद् ऋषभः । ऋषभ-पु-१२५६-५ द्र० अनड्वान्शब्दः । *ऋषति गच्छति ऋषभः । ऋषभ-पु-१४०१-२वरनु नाम. ऋषभो गोरुत संवादित्वात् यदाह व्याडि:वायुः समुत्थितो नाभेः, कष्ठशीर्ष समाहतः । नर्द वृषभवद् यस्मात् , तेनैष ऋषभः स्मृतः।" ऋषभ-धु-१४४०-सा शह उत्तरमा सगाવાથી પ્રશંસાવાચક શબ્દ બને છે. ऋषि-पु-७६-साधु, मुनि. द्र० अनगारशब्दः । ऋषति जानाति तत्त्वं इति ऋषिः "नामुपान्त्य"(उणा-६.९) इति किः, दर्शनाद्वा ऋषिः यद् भट्टतोत: "ऋषिश्च किल दर्शनादिति” । ऋषिकुल्या-स्त्री-९०८२-गानही. गंगा, त्रिपथगा, भागीरथी, त्रिदशदीर्घिका, त्रिस्रोता, जाहनवी, मन्दाकिनी, भीष्मसू , कुमारसू, सरिद्वरा, विष्णुपदी, सिद्धापगा, स्वरापगा, स्वापगा, खापगा, हैमवती, स्वर्वापी, हरशेखरा । ऋषीणां कुल्या इति ऋषिकुल्य । ऋष्टि-स्त्री-७८२-तवसार. द्र० असिशब्दः । *ऋषति पाणिं गच्छति इति ऋष्टिः, स्वरादिः । 'ऋष्य'-पु-१२९४-ॐ प्रा२नी ६२नति. (ऋष्यकेतु)-धु-२३०- अमनो पुत्र. द्र० अनिरुध्धशब्दः। "ऋ योक्ता' -यु-११५१ ऋष्याङ्क-पु-२३०-मनापुत्र. द्र० अनिरुद्धशब्दः । *ऋष्यनामा मृगोऽकश्चिह्न यस्य ऋष्याङ्कः, यौगिकत्वाद् ऋष्यकेतुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy