SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः उदच् । तेनैकमपि यदभागुरिः- “धीरैरुद्गमनीय तु धौतउदीच्य-पु-९५२- शरावती नहाती पश्चिम मने वस्त्रमुदाहृत" लक्ष्य'च-"गृहीतवत्युद्गमनीयवस्त्रे” इति । ઉત્તર દિશાને દેશ. उद्गाढ--.-१५०५-अतिशय, धा. *शरावत्याः पश्चिमत उत्तरतश्च उदीच्यः यदाह द्र०अतिमात्रशब्दः । "प्रागुदञ्ची विभजते हंसः क्षीरोदके यथा । विदुषां शब्द *उद्गाहते स्म उद्गाढम् । सिद्ध या सा वः पायाच्छरावती । उद्गातृ-पु-८१९-सामने लानार, साम'उदीच्य'--.-११५८-सुगधीवाणे. વેદને ગાન કરનાર ઋત્વિજ. द्र० जलशन्दः। उदीण-५-३६७-६२. महात्मा. सामविद् । *सामान्युद्गायति उद्गाता "हपूग्"-(उणा-८६३) द्र० उदातशब्दः । इति तृः प्रत्ययः । उदीर्यते स्म उदीर्णः ।। उदुम्बर-पु-१००९-धरना 8 . उदघ--६२३(शे.१२८)-मांस. गृहावग्रहणी, देहली, उम्बर, उम्बुर । द्र आमिषशब्दः । * उद्यते क्लिद्यते इति उदुम्बरं "तीवर धीवर- उदघन-धु-९१९-नायेनुसाई ने सास (उणा-४४४) इति वरटि निपात्यते । ઉપર લાકડું મૂકી ઘડાય તે). उदुम्बर--.-१०३९-तांशु. *उद्वन्यते काष्ठमस्मिन् उद्घनः "निघोद्धताम्र,म्लेच्छमुख, शुल्व, रक्त, द्वयष्ट, 'द्विष्ट' ॥५॥३॥३६॥ इत्यलि निपात्यते, काष्ठमुपलक्षणं लोहादिम्लेच्छ, शावर, मर्कटास्य, कनीयस, ब्रह्मवर्धन, वरिष्ठ, रपि यल्लक्ष्यं लोहोद्घन धनस्कन्धाः" इति । [पवित्र, कांस्य, शे. ११० औदुम्बर शि. ५१]. उदघाटक न.-१०९३.३. उनत्ति क्लिद्यते उदुम्बर उद्गताम्बर इति घटीयन्त्र, [उद्घाटन, उद्धातन. शि६८] । नैरुक्ताः , औदम्बरमित्यन्ये। उदुम्बर-पु-११३२-परानु आ3. *उद्घातयति प्रकाशयत्यम्भ उद्घाटकम् । जन्तुफल, मशकिन् हेमदुग्धक, 'उडुम्बर, उदघाटन-न-१०९३(शि.४८) 2. यज्ञाङ्ग' । द्र०उद्घाटकशब्दः । *उनत्त्युदुम्बरः "तीवर"- (उणा-४४४) इति द्र० उद्घातयति प्रकाशयत्यम्भ इत्युद्धाटनम, ऊर्ध्व वरटि निपात्यते उल्लङियताम्बर इति वा पृषोदरादित्वादु- हन्यतेऽनेनेत्युद्घाटनमिति कौटिल्यः । त्वम् । उद्घात-धु-१५१० (शि.13१) ज्ञानपूर्व आरम उदुखलन.-१०१६-मांडली. मांजीयो. श३मात. उलूखल । द्र अभ्यादानशब्दः । *ऊर्ध्वं खं बिलं वाऽस्य उदूख लम् , कण्डन उद्धातन--.-१०९३ (शि.४८)-३८. भाण्ड पृषोदरादित्वात् साधुः । द्र०उद्घातकशब्दः । उद्गत-न.-१४९५-वभन ४२स सन्न वगेरे. उद्देश-पु-१२०९-भां. उद्वान्त, 'उद्वात' । मत्कुण, कोलकुण, किटिभ, उत्कुण । *उद्गच्छति स्म उद्गतम् । *उद्दशति इति उद्देशः । उद्गमनीय-न.-६६८-धोये वस्त्र. उद्दान--.-४३९-धन. * उद्गम्यतेऽभिलष्यते, उद्गमनीयम् युगमविवक्षित । बन्धन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy