SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उदरिक ११४ अभिधानव्युत्पत्ति उदरिक-.-४५० (शि.३२) मोटर पेटवाणी. *उत्कर्षेणादीयते गम्यते इति उदात्तः । द्र० उदरिन्शब्दः उदान-पु-११०९-वायु, जय भने भाथा वन्ये उदरिणी-श्री-५३८-सार्भा स्त्री, शर्मिती स्त्री. नो पवन. रसादोनूध्वं समन्ततो नयति इत्युदानः, ऊर्ध्वद्र अन्तर्वनी शब्दः। मनित्यनेन वा. हृदये शिरसि अनयोरन्तरे कण्ठे तालुनि *गोऽस्त्यस्या इति उदरिणी। भ्रमध्ये च स्थानमस्येति, यदवोचाम योगशास्त्रउदरिन-५-४५०-मोटा पेटवाणी. "रक्तोहृत्-कण्ठ-तालु-भ्र-मध्ये मूर्धनि संस्थितः । उदानो पिचिण्डिल, बृहत्कुक्षि, तुन्दिन, तुन्दिक, तुन्दिल, वश्यतां नेयो गत्यागति विशेषतः” इति । उदरिल, [तुन्दिभ, उदरिक शि. ३२] । उदार-५-३६७-२, महात्मा. *'बीयर्थ तुन्दादेः"-(७।२।९)इति इन् निपात्यते।। द्र० उदातशब्दः । उदरिल-पु-४५०-भोट पेटवाणी. *साधुभिः उदर्यते गम्यते इति उदारः । द्र उदरिन्शब्दः । उदार-५-३७६-स२१ यित वा हार. *"बीह्यर्थतुन्दाऽऽदेः"-(७।२।९) इति इलः दक्षिण, सरल । निपात्यते। * उदयते इति उदारः । उदक-पु-१६२-डिया ५७नु ३१, भविष्य. उदार-५-३८५-दातार, St२. *उदिति इति उदक: “निष्कतुरुष्कोदर्क' (उणा दातृ । -२६) इति कान्तो निपात्यते, अभिलाषात् सूयते इति *उदर्यते इति उदारः । वा, तद्भवमायतिभव फलम् । उदारथि-धु-२१९(शे १५)-वि, नारायण उचिष-न.-११००-अनि. द्र०अच्युतशब्दः । द्र०ग्निशब्दः । उदावत--४६९-भग भुत्र वगेरे रोवाथा **ऊर्धाः अर्चिषोऽस्य उदचिः । थते। शग, मा३२१. उदवसिा -न.- ९९०-५२. *गुदग्रह । ट्र.अगारश दः । ऊर्ध्वमावर्तते वायुरस्मिन् इति उदावर्तः । *उपसिनोति म्मो दवसितम्, ऊर्ध्व अवसीय उदासीन-धु-७३२-शत्रुमने भिगारालथालिन्न ते वा । રાજ उदश्वित्-.-४ ९-अधुपाणीवाणुही. **शत्रुमित्रयोभू मिभ्यः परतर ऊध्व मासीन इवो___*अर्धमम्बु जल यत्र अर्धाम्बु. उदकेन श्वयति दासीनस्तटस्थः । उदश्वित् क्लीबलिङ्गः, “उदकाच्छ्वेर्डित्”–(उणा-८८८) उदाहार-धुं.-२६२ प्रस्तावना. इति इत्, “नाम्न्युत्तरपदस्य च' (३।२।१०७) उद्धत्या हियते इति उदाहारः । इत्युदकस्योदः । उदित-न.-२४१-(शे. ८२)-वाए-क्यन. उदस्त-न.-१४८२(शि. १33)-अये ३. वचन, व्यवहार, भाषित, वचस् , [जल्पित, ऊर्ध्व क्षिप्त, उदञ्चित । लपित, भणित, अभिधान, गदित शे. ८२] । *उदच्यते स्म इति उदस्तम् । उदीची-स्त्री१३७-उत्तर हिशा. उदात-धु-३६७- २, महात्मा . . ... उत्तरा । महेच्छ, उद्भट, उदार, उदीर्ण, महाशय, *उत्तरामञ्चत्योऽस्याम् उदीची । महात्मन् , महामनम् । उदीचीन-न.-१६८-उत्तर दिशामा लत्पन्न येस. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy