SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ होम नम् । * 'दांच छेदने' 'देङ पालने' वा, उद्दीयते उद् उद्दाम-न-१४६६–देश रहित. द्र० अनर्गलशब्दः । * उत्क्रान्त दामाया उद्धामम् अत्र दामाशब्दः 3 स्त्रियां डाबन्तः । उद्दाम - ५ - १८८ - (शे. उ८ ) - वरुणु देवता. द्र० अर्णवमन्दिरशब्दः उद्दाल -५ - ११७७-६२रा. कोद्रव, कौरदूषक, 'काद्रव' । *उद्धभ्यते इति उद्दालः । उद्योत - ५-१०१ - अअश द्र० आतपशब्दः । * उद्योतते इति उद्योतः । उद्भाव - ५ - ८०३ लागी वु द्र० अपक्रमशब्दः । *" युपूद्रो - " ||५|३|५४ || इति घञि उद् द्रावः उदूध-५- १४४१ - शब्द उत्तरमा लेउवाथी પ્રાંસા વાચક શબ્દ બને છે. उद्धत - ५-४३१- अविनीत [ अविनीत । * उत्कंठ हन्ति गच्छति हिनस्ति वा उद्धतः । उद्धर-५-१८८- (शे.३८) - शास. द्र० असृक्पशब्दः । उद्धर्ष'-५-१५०८-उत्सव, छव द्र० उत्सवशब्दः । उच्चैः हर्षयति इति उद्धर्षः उद्धव-५-१५०८-उत्सव, मोरछव. द्र० उत्सवशब्द: । *उद्धुनाति दुःखमुद्भवः । उद्धान-२०-१०१८ - यूसो. द्र० अधिश्रयणीशब्दः । उद्धीयतेऽनेन उद्धानम् । उद्धार-५-८८१-३२०४, हेषु. Jain Education International ११६ ॠण, पर्युदञ्चन । *उद्भियतेऽसौ उद्वार्यते वा उद्धारः । उदूधुर - न - १४२८ - अयु. द्र० उच्चशब्दः । अभिधानव्युत्पत्ति * उद्गता धूरस्य उधुरम् उद्धुषण - न०- ३०६ - रोमांय. पुलक, रोमाञ्च, कण्टक, रोमविकार, रोमहर्षण, रोमोद्गम, उल्लकसन । *उद्धुषत्युच्छ्वसित्यनेनाङ्गमुक्षुषणम् । उद्घृष-५-४०१- (शे. ८) -योमानी घाणी. लाज, अक्षत,[भरुज, खटिका, परिवारक शे.ष्ट्] । उद्घृत-न०-१४८० - भूणभांथी उमेडी नांमेस. द्र० आवर्हितशब्दः । उदिद्ध्रयते स्म उद्धृतम् । 'उद्ध्मान' - २० - १०१८ -यूसो. द्र० अधिश्रयणीशब्दः । उदूध्यय - ५ - १०९१- भोटीनही, नह, द्रड. नद, वह, भिद्य, सरस्वत् । *उज्झत्युदकमुद्ध्य, “कुप्यभिद्योद्ध्य" ।।५।१।३९|| इति क्यपि साधुः । उद्भट - ५ - ३६७ - उहार महात्मा. द्र० उदात्तशब्दः । *उद्भटति उद्धरति इति उद्भटः । उद्भव-पु-१३६७-०४-भ, उत्पत्ति. द्र० उत्पत्तिशब्दः । *उद्भवनं इति उद्भवः । उद्भिज्ज - २० - १३५७-४न, ती वगेरे मीन ફ્રાટીને ઉત્પન્ન થનારા જંતુ. उद्भिद् उद्भिद । उद्भेदनमुद्भित् ततो जायते इति उद्भिज्जम् । उद्भिद - २० - १३५७ - मनन, ती वगेरे मीन ફાટીને ઉત્પન્ન થનાર જંતુ. * उद्भिज्ज, उद्भिद् । उद्भिनत्ति भुव इति उदुभिद् । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy