SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ११३ उम्भरि उदग्भूम-पु. ९५३ अष्ट सारी भूभिवाणा देश. - उदन्वत्-धु-१०७३-समुद्र. उदङ्मृत्तिक । द्र० अकूपारशब्दः । *उदीची भूमिरत्र इति उदग्भूम, उदङ्मृत्तिकः। *उदकानि सन्त्यस्य उदन्वान् “उदन्वानब्धौ उदग्र--.-१४२९-न्यु. च' (२।११९७) इति मतौ निपात्यते । द्र० उच्चशब्दः । उदपान-'--.-१०९१-४ा. * उच्चैरग्रमस्य उदग्रम् । कूप, अन्धु, प्रहि । उदग्रदत्-५-४५७-पहार निसाहतवाणी, * उदक पीयतेऽस्मिन् उदपानः पुंक्लीबलिङ्गः, माम२६-ता. "नान्युत्तरपदस्य च” (३।२।१०७) इत्युदादेशः । दन्तुर । उदय-:-५४ मावती यावीशान ७. भा उदग्रा दन्ता अस्य उदग्रदन् “वा ग्रान्त"- तीर्थ ४२. (७।४।१५४) इति दन्तस्य दतः । *उदेति धर्मोऽस्मात् इति उदयः । उदग्रदत्-धु-१२२३- हात पाना हाथी. उदय-धु-१०२७-उध्यायस यत. ईपादन्त । पूर्वाद्रि । *उदग्रौ दीधौ दन्तावस्य उदग्रदन् “वाग्रान्त' *उदयत्यत्रोदयः । (७।३।१५४) इति दन्तस्य दतृः । उदय--१४३१- या. उदङ्मृत्तिक-धु-९५३-४ सारी भूभिवानी देश. द्र० आरोहशब्दः । द्र० उदग्भूमशब्दः। उदयति इति उदयः । उदश्चन--.-१०२६-८४९]. उदर-न. ६०४-पेट. पिधान । *तुन्द, तुन्दि, गर्भ, कुक्षि, पिचण्ड, जठर *उदयतेऽनेन इति उदञ्चनम् । [मलुक, रोमलताधार शे० १२६] । उदश्चित-.-१४८२-अन्ये लुं. *अनत्त्यन्नमत्र "मृधुन्दि" (उणा ३९९) ऊर्ध्वक्षिप्त, [उदस्त शि. १३२] । इति कित्यरे उदर',क्लीबलिङगः,वैजयन्तीकारस्त-"जलरं उदधि-पु-१०७३-समुद्र चोदर न ना" इत्याह, त्रिलिङ्गोऽयमिति बुद्धिसागरः। द्र० अकूपारशब्दः । उदियतीति वा । *उदक धीयतेऽस्मिन् उदधिः "व्याप्यादाधारे" उदरग्रन्थि-स्त्री-४६९-पेटनी गांड, मणि. (५।३।८८) इति किः, "उदकस्योदः पेषंधि"-(३।२। गुल्म। १०४) इत्युदादेशः । *उदरे ग्रन्थिः इति उदरग्रन्थिः । उदधिकुमार-धु-९०-८ भा भवनपति देव. उदरत्राण न.-७६८-पेटनुमन्तर. उदन्त-पु-२६०-वात, यथास्थित अमर. नागोट । वार्ता, प्रवृत्ति, वृत्तान्त । *उदरं त्रायतेऽनेनोदरत्राणम् । *उद्यते उदन्तः “सीमन्तहेमन्त”-उणा-२२२) | उदरपिशाच-५ ४२८-धु मानना२. इत्यादि शब्दाद् निपात्यते । *सर्वान्नीन, सर्वान्नभक्षक । उदन्या-खी-३९४-पाशीनी तरस, पिपासा. उदरे पिशाच इव प्रसक्त उदरपिशाचः । द्र० अपलासिकाशब्दः । उदरम्भरि-५-४२७-पेटम।. *उदकेच्छा उदन्या क्यनि “भुत्तुड्गधे ऽशना'- *स्वोदर पूरक, कुक्षिम्भरि, आत्मभरि । (४।३।११३) इत्युदकस्योदन् । उदर बिभर्ति इति उदरम्भरिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy