SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आहूवान प्रक्रियाकोशः दोष, आदीनव, 'आश्रव' । *आस्रवन्ति गुणाः अस्मिन्नाश्रवः "आदीनवास्रवौ क्लेश:" इत्यमरः । आस्रव-पु-३९६ (श ८९) सामनारવણ ઓસામણ. द्र० आचामशब्दः । आहत-4.-१४८३-गुष्मा २ रेसु. गुणित । *आहन्यते इति आहतम् । आहतलक्षण-y.-४३७-गुशाथा प्रसिपाभेल. *आहतान्युद्धोषितानि लक्षणानि अस्य इति आहतलक्षणः । आहर--१३६८ मरने। श्वास उच्छ्वास, आन । *आहरति अनेन इति आहरः । आहव-५-७९६-यु६ साल द्र० अनीकशब्दः । *आहूयन्ते योद्धारोऽत्रेत्याहवः, “आङो युद्धे" (५।३।४३) इत्यलि वस्योत्वम् । आइवनीय-पु.-८२६-त्र ४२॥ मनमाया એક પ્રકારની અગ્નિ. *आहोतव्य इति आह्वनीयः "हृद्यपद्य"-(७११ ११) इति ये निपात्यते । माहार-:-४२३ मौन. द्र० अदनशब्दः । *आहारणं इति आहारः । आहारतेजन-धु-६२०-२सथातु. द्र० अग्निसंभवशब्दः । *आहारस्य तेजो निर्यास इति आहारतेजः । आहारनिहारविधि-स्त्री-५८ - 201६२, नाबार, લેકે દેખી ન શકે તેવો પ્રભુનો અતિશય आहार्य-पु-२८३-भूष९ को३था ७२राये मभिनय. आहाव-पु-१०९२-6431. -निपान, उपकूप । *आहूयन्ते पशवः पानाय अस्मिन्निति आहवः "आहवोः" (५।३।४४) इत्यलि निपात्यते । आहिक-पु-१२१ - तु. द्र० अश्लेषाभूशब्दः । *अहिना संसृष्ट इति आहिकः । आहिताग्नि-पु-८३५-मनिहोत्री. द्र० अग्निचित्शब्दः । *आहितोऽग्निरनेन इति आहिताग्निग्निः तत्र अग्न्याहितोऽपि । आहितुण्डिक-पु-४८८-सपनु ३२ उतारना२. व्यालग्राहिन् , 'अहितुण्डिक' । +अहितुण्डेन दीव्यत्याहितुण्डिकः । आहुति-!-८२१-डाम, अनिमा म ते. देवयज्ञ, होम, होत्र, वषट्कार । *आहूयतेऽसावग्नाहुतिः । आहो-4.-१५३६-वित भावना२ अव्यय. उताहो, किमुत, किम् , किमु, उत । *आजुहोत्याहो विच् यथा अय' स्थाणुराहो पुरुषः । आहोपुरुषिका-स्त्री-३९८- शक्तिमान छ એવી પિતાનામાં સંભાવના રાખવી તે. *अहो अहं पुरुषः इत्यस्यां आहोपुरुषिका। आह्निक-न.-२५५- सिमा नयापी शाय તેટલો ગ્રંથ ભાગ. *अवान्तरप्रकरणानां विश्रामः तत्र शीघ्रपाठात् अहा निवृत्तमिव आह्निकं, "निवृत्ते'-(६।४।१०५) इतीकण् प्रत्ययः । आह्वय-धु-२६०-नाम. द्र० अभिख्याशब्दः । *आहूयतेऽनेन इति आह्वयः "हः समाह्वया"(५।३।४१) इति अलन्तो निपात्यते । आह्वा-स्त्री-२६०-नाम. द्र० अभिख्याशब्दः । *आयतेऽनया इति आह्वा । आहवान --.-२६१-सोसावते. द्र० अभिमन्त्रणशब्दः । .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy