SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ बास्कन्दन अभिधानव्युत्पत्ति ___ *आसिच्यते आप्यायते दृगनेन इति आसेचनक द्र० आस्थाशब्दः । यदर्शनाद् दृग् न तृप्यति । *अनटि आस्थानम् , स्त्रीकी बलिङ्गः । आस्कन्दन-4.-७९७-यु६, ई. आस्थानगृह-न.-९९७ -सभागृG. द्र० अनीकशब्दः । *आस्कन्दन्त्यत्र इति आस्कन्दनम् । *आस्थानाय गृहमास्थानगृहम् । आस्कन्दित-न.-१२४९-उधथी रे ५१४ान | (आस्थानी)-स्त्री-४८१-सला. જવું તે. द्र० आस्थाशब्दः । उत्तेरित, उपकण्ठ । आस्पद-न.-९८८-स्थान. *आस्कन्दन' इति आस्कन्दितम् । स्थान, पद । आस्तर-धु-६८०-साथी २५ ७५२ नांभानु *आ समन्तात् पद' इति आस्पद वर्चस्कादिपत्र, दूस. त्वात् साधुः । कुथ, वर्ण, परिस्तोम, प्रवेणी, नवत. [वर्ण आस्फोटनी-स्त्री-९०९.-मोती वगेरे मांधवानु परिस्तोम शि. ५५ आस्तरण शि. ५९]। शस्त्र. *आस्तीर्य ते इति आस्तरः आस्तरणमपि, वेधनिका । अयं च हस्तिरथप्रावरणादावुपयुज्यते, यद् वाचस्पतिः *आस्फोट्यतेऽनया इति आस्फोटनी । "विनियोगस्त्वस्य हस्तिरथप्रावरणादिषु' इति । 'आस्फोटा-स्त्री-११५६-१२थी. आस्तरण-.-६८० (शि. ५९) हाथी ४२२ द्र. अपराजिताशब्दः । ५२ नांवानु वस्त्र, जुस, आस्य-न.-५७२-भुभ द्र• आस्तरशब्दः । द्र० आननशब्दः । आस्तिक-धु-४९०-मारित, श्रापानी. * अस्यत्यनेन वर्णमास्य “शिक्यास्य"-(उणाश्रद्धालु, श्राद्ध । ३६४) इति ये निपात्यते । *अस्ति परलोकः पुण्यं पापमिति मतिरस्य आस्यलाङ्गल-पु-१२८८-मुंड. इति आस्तिकः "नास्तिक-'" (६।४।६६) इति इकणि द्र० आखनिकशब्दः । निपात्यते । *आस्य दारकत्वाल्लाङ्गलमिवाऽस्य इति आस्था-स्त्री-२७८-२वीकार आस्यलाङ्गलः । द्र० अङ्गीकारशब्दः । आस्यलोमन्-५-५८३-दी-भुछ. *आस्थान इति आस्था । श्मश्रु, कूर्च, मासुरी, [व्यञ्जन, कोट शे.१२२] आस्था-स्त्री-४८१-समा. आस्या-स्त्री-१४९८-स्थान स्थित सभा संसद्, समाज, परिसद् , सदस् , आस्था आसना, स्थिति । पर्षद, समज्या, गोष्ठी, आस्थान, आस्थानी, समिति *आसनमास्या "आस्यटि-'' (५।३।९७) इति घटा । निपात्यते । *आतिष्ठन्ति अस्यां इति आस्था । आस्यासव-पु-६३३-२. आस्था-स्त्री-१४९८-स्थान, स्थिति. मृणीका, स्यन्दिनी, लाला, कफकूचिका, आस्या, आसना, स्थिति । [सृणिका शि. ४६] *आस्थान इति आस्था । *आस्यस्यासव इति आस्यासवः । आस्थान- स्त्री.-४८१-समा आनव-यु-१३७५-होष ष्ट, दु:स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy