SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ इक्षु १०० अभिधानव्युत्पत्ति “इ” इक्षु-५-११९४शे रसाल, असिपत्रक । *इष्यते इति इक्षुः, "मस्जीष्यशिभ्यः सुक"- - [उणा-८२६] इति निपात्यते । इक्षु-५-१२००-हमांथा 4-4 थयेक्ष शेर વગેરે तृण, वंश, [*पर्व योनिरेषां ते पर्वयोनयः इक्ष्वाद्याः ।। 'इक्षुगन्धा'-स्त्री-११५६- ३. द्र० गोक्षुरशब्दः । इक्षुरसक्वाथ-५-४०२ गुड । * गूयते क्वथ्यते इति गुडः "कुगुहुनी”(उणा-१७०) इति डः कित् गुडति रक्षति वा । इक्षुवारि--१०७५-४क्षुसमुद्र. *इक्षुरस: वारि यस्य स इक्षुवारिः । (इक्षुद)-५-१०७५- समुद्र इक्षुवारि । *इक्षु [रसः] उदक यस्य स इशूदः । इङ्ग-न.-१४५४-१ आम, खासतु यासतु जङ्गम, त्रस, चर, चराचर, जगद् चरिष्णु । *इङ्गति इति इङ्गम् । इङ्ग-पु-१५१३-शारे।. आकार, इङ्गित । *इङ्गन इति इङ्गः धञ् । इङ्गित-न-१५१३-शारे. * आकार, इङ्ग । *इङ्गनं क्ते इङ्गितम्, इङ्गिताकारभ्यां भावज्ञानमित्यादौ गाबलीवदन्यायेन इङ्गित, चेष्टितम् । इगुयुदी-त्रि-११४३-तासानु वृक्ष, गोरी.. तापसद्रुमः। *इङ्गति इति इगुदी, त्रिलिङ्गः इङ्गयर्विभ्याम्" (उणा-२४२) इत्युदः। | इच्छा -स्त्री-४३०-२७१. द्र० अभिलाषशब्दः । ___*एषणमिच्छा 'मृगयेच्छा" - (५।३।१०१) इति साधुः । इच्छावसु-पु-१८९४३२ विता. .... श्रीद, सितोदर, कुह, ईशसख, पिशाचकिन् । त्रिशिरस् , ऐलविल, एकपिङ्ग, पौलस्त्य, वैश्रवण, रत्नकर, कुबेर, यक्ष, नृधर्मन् , धनद, नरवाहन, कैलासौकस् , यक्षेश्वर, धनेश्वर, निधीश्वर, किंपुरुषेश्वर । *इच्छाया वस्वस्य इति इच्छावसुः । इज्जल-पु-११४५-नेत२, समुद्रण. निचुल, हिज्जल, 'अम्बुज' । एति इज्जलः “मुरल" (उणा-४७४) इत्यले निपात्यते । इज्याशील-५-८१८-यज्ञ ४२ना२. यायजूक । *इज्या यजन शीलमस्य इज्याशीलः। इट्चर-पु-१२५९-मामी, सांद. गोपति, षण्ड, गोवृष, मदकोहल [शण्ड, इत्वर, शि. १11]। एषणमिट, इषाचरति इट्चरः, स्वेच्छाचारी 'इत्वरः' इत्येके पेठुः । इड्वत्सर-y-१५९(श.२७)-१२स. द्र० अनुवत्सरशब्दः । इडावत्सर-पु-१५९ (शे. २७)-१२स द्र० अनुवत्सरशब्दः । इडिक्क-धु-१२७७-07 1ली 4. शिशुवाहक, पृष्ठशङ्ग, वनाज । *इड्यते कौतुकादिक्कः “निष्कतुरुष्क"- (उणा२६) इति के निपात्यते । इतर-पु.-९३२- २४॥, नाय.. विवर्ण, पृथग्जन, प्राकृत, नीच, पामर, बर्बर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy