SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ २७ प्रक्रियाकोशः आसेचनक द्र० अङ्गारकशब्दः । વગેરેને દારૂ. आषाढा उत्तराषाढास्तासुभवति इति -मैरेय, शीधु । आषाढाभूः । *आसूयते इति आसवः । आस-५ न.-७७५ -धनुष्य आसव-५-९०५ . महिश मनापवाना किया. द्र० अस्त्रशब्दः । द्र० अभिषवशब्दः । *अस्यन्ते बाणा अनेन इति आसः पुक्लीबलिङ्गः। *आसवन इति आसवः । आसक्त-५-३८५-तत्५२ आसादित-न.-१४९०-भेगवे तत्पर, प्रवण, प्रह, प्रसित, परायण । प्राप्त, भावित, लब्ध, भूत, [विन्न, शि. १३५]। *आसजति स्म इति आसक्तः । *"आङ् सदणगतौ” इत्यस्य आसादितम् , आसन-पु.-९ प.-1 शम् अगाथा वान विन्नमपि । વાચક શબ્દ બને છે. आसार-धु-१६५-वेगवाणा १२२॥ आसन-.-८२-मासन, पभासन पोरे. (महावृष्टि) [धारासम्पात शे. २८] करण । आसार-५-७९०-[भत्रण *आस्यतेऽनेन इति आसनम् , पदमासनादि । सुहृद्बल । आसन-पु.न-६८४-मासन, 31081सन. आस्त्रियतेऽनेनत्या आसारोऽन्वागच्छन्मित्रबलम् । -विष्टर, पीठ, । आसीन-५-४९२-हेली. *आस्यते अस्मिन् इति आसन क्लीबलिङ्गः। । आसन-1-७३५--18 पोरेनी निवृत्ति, उपविष्ट । કિલ્લામાં ભરાઈ રહેવું તે, રાજપકારી ચોથો ગુણ आस्ते इति आसीनः “आसीनः” (४/४/११५) इत्यानशि साधुः । *आस्यते इति आसन विग्रहादि निवृत्तिः । आसुति स्त्री–९०५-माहिश मनापवानी या. आसन--.-१२२४-&ाथाना २४.. *हस्तिनः स्कन्धः आस्यतेऽस्मिन् इति आसनम् । 5. अभिषवशब्दः । *आसूयते इति आसुतिः । आसन-न.-११४४-मसनक्ष43. आसुतीबल-पु-८१८-सोमरस घाटी य ४२नार, द्र० असन शब्दः। आसना-स्त्री-१४९८-स्थिति, स्थान. यज्वन् । *आसुतिः सोमसंधानमस्त्यस्य इति आसुतीबल: आस्था, आस्या, स्थिति । आसनमासना कृष्यादित्वाद् बलच् "बलच्यपित्रादेः" (३।२।८२) ___*"णिवेत्त्यास”-(५।३।१११) इत्यने आसना । इति दीर्घः । आसन्द-५-२९९ (शे. ७६.)-वि, नारायण. आसुतीबल-पु-९०१-४ास, महिरा क्यना२. द्र० अच्युतशब्दः । कल्यपाल, सुराजीविन् , शौण्डिक, मण्डहारक, आसन्दी-स्त्री-६८४-भुशी वगेरे. वारिवास, पानवणिज ध्वज, ध्वजिन्, । वेत्रासन । *आसुतिर्मद्यसंधानमस्त्यस्य इति आसुतीबलः । *वेत्रलताघटितमासनम् । आसुर-1-६२१-साडी आसन्न--.-१४५१-सभी५, मानुभां. द्र० असृजशब्दः । द्र० अन्तिक शब्दः । *आसुराणामिदं प्रियं इति आसुरम् । *आसीदति स्म इति आसन्नम् । आसेचनक-न.-१४४३-जेने वाथी सांभ आसव-पु-९०४-भी। देशनी भति , शेड | तृप्त न य ते ४श्य. अ.१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy