SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आश्मन #आचर्यते इति आश्चर्य म् स्कादित्वात् साधुः । आश्मन - ५-१०२-( शे. ११) सूर्य ने सारथी, અરુણ્. द्र० अनूरुशद्वः । आश्रय-५-११३ -मूलनक्षत्र मूल(आय) । * अश्रयो राक्षसो देवताऽस्य इति आश्रयः । आश्रम (५.व.)-पु-न. - ८०७ - श्रह्मयर्य ચાર આશ્રમ. વગેરે *आश्रम्यन्ति तपस्यन्त्येष्वित्याश्रमाः पुंक्लीब लिङ्गः । आश्रम-पु-.- १००१ -मुनियोनु स्थान आश्रम, मुनिस्थान । *आश्रम्यन्ति तपस्यन्त्यस्मिन् इति आश्रमः पुंक्लीलिङ्ग: । आश्रय-पु-णवाननो आश सेवा (शन्त्यने ઉપકારી છઠ્ઠો ગુણ) * अशक्तया बलवदाश्रयणं इति आश्रयः संश्रयाख्यः । आश्रय- ५ - ९९१-६२. द्र० अगारशद्वः | *आश्रयन्त्येन इति आश्रयः । आश्रयाश - ५ - १०१९ अि द्र० अग्निशब्दः । * आश्रयमात्मस्थानमश्नाति इति आश्रयमाधारमनात्याश्रयाश इत्येके । आश्रयाश पु· - (शि.७८ - १०१९ - अग्नि द्र० अग्निशब्द | आश्रव - ५-२७८-स्वीर द्र० अङ्गीकारशब्दः । *आङः परः श्रवः इति आश्रवः । आश्रव - ५ - ४३२- सांलजवामां तत्पर *आश्रुणोति वाक्यमाश्रयः वचनश्रवणे तत्परः । 'आश्रव' - १३७५-११, दु:. द्र० आदीनवशब्दः । आश्रुत-न. - १४८९ - स्वीअनु Jain Education International ९६ अभिधानव्युत्पत्ति द्र० अङ्गीकृतशब्दः । *आश्रूयते स्म इति आश्रुतम् । आश्व-न. - १४२० - घोडानी समूह. अश्वीय । * अश्वानां समूह इति आश्व' "वाऽश्वादीयः ( ६ । २ । १ ) इति निपात्यते । आश्वत्थ-५-८१६-व्रतमां धारण ४२वा લાયક પિપળાના દંડ. जितनेमि । * अश्वत्थस्य विकारोऽवयवो वाऽऽश्वत्थः । आश्वयुज - ५ - १५५ - आसोभास. आश्विन, इष, । *आश्विनी पौर्णमास्यस्य इति आश्वयुजः । " आश्विन -५- १५५-यासोमास. आश्वयुज, इष । * आश्विनी पौर्णमास्यस्य इति आश्विनः । आश्विनेय- (द्वि.प.) -५- १८१ - (शि. १४) स्वर्ग ॥ वैद्यरा द्र० अब्धिजशब्दः । आश्वीन- पुं- १२५० - ४ हिवसभां घोडे व शहे તેટલા મા * अश्वेनाह्ना गम्य इति आश्वीनः " अह्ना गम्ये" - (७।१।८५) इति ईन । For Private & Personal Use Only आषाढ- ५ - १५४ - अषाढमास शुचि । #आषाढी पौर्णमास्यस्य इति आषाढः । आषाढ- ५ - ८१५ मा ६ पालाश । * आषाढाः प्रयोजनमस्य इति आषाढः विशाखाऽऽषा' – (६|४|१२० ) इत्यण् । आषाढ- ५-१०२९ - भक्षयान्यस पर्वत. मलय, दक्षिणाचल, [ चन्दनगिरि शि. १५८ ] * आषाढासु जातः इति आषाढ ः “ श्रविष्ठा "( ६ |३|१०५ ) इत्यत्र मतान्तराश्रितोऽण् । आषाढाभू-५-११७- भगलग्रह www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy