SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पंचमी विभत्त्यत्थप्पकरणं। १६९ अनुकम्पाय देसेन्तु अलम्मे रतनत्तयं । अलम्मे तेन धनेन अस्थाय मे भवं दिन्नो ॥ २२ ॥ तुम्हश्चस्स आविकरो दस्सनं कामता तव । तेसु तेसु सुत्तन्तेसु युत्तिं गण्हेय्य पंडितो ।। २३ ।। चतुत्थी-विभत्स्यत्यो समत्तो। अवधि भुम्मि संबन्धे कम्म हेतु ततिया च । गुणद्धान विचित्तस्थे मज्झे पभव रक्खणे । योगत्थे कालस्थे च चतुद्दसत्थे पंचमी भवे ॥ २४ ॥ पापा चित्तं निवारये यस्मा खेमं ततो भयं । पुरिसस्मा पादा फलि सुवण्णस्मा पटिददा ॥ २५ ॥ कस्मा हेतु न मीय्यन्ति स तस्मा बंधो नरो । पआय सुगतिं यन्ति इतो चतुसु योजने ॥ २६ ॥ विवित्तो पापकाधम्मा कोसा विज्झन्ति कुंजरं । हिमवता पभवन्ति काका रक्खन्ति तण्डुला ॥ ३७॥ कीय दूरो इतो गामो इतो एक नवुति च । पक्खिपेरवस्थ अञ्जसं अय्यं पयोगविन्झुना ॥ २८ ॥ पंचमी-विभत्स्यत्यो समत्तो। साम्यस्थे हेतुयो गन्थे कत्तुकम्मे च करणे । अवध्यानादरत्थेसु निद्धारण भुम्मे पि च । तदस्थेकादसस्थम्हि छठि वाचका विधेय्या ॥ २१ ॥ भिक्खुस्स चीवरं किस्स हेतु गोणनधीपति । सो धीरो पूजितो रो पापस्स अकरणं सुखं ॥ ३० ॥ सप्पिस्स पत्तं पूरेत्वा भीतो दुक्खस्सहं सदा । रुदतो दारकस्स स पब्बजी बुद्धसासने ॥ ३१ ॥ पंचकल्याणनारीनं सामा दस्सनीय तमा । कुसला नश्चीतस्स सुवणं कुण्डलस्स च ॥ ३२ ॥ छही-विमरयस्थो समतो। षष्ठी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy