SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७० सप्तमी विभत्यत्थप्पकरणं। भुम्मि कम्मानिमित्तस्थे करणे पठमा बधी । चतुरस्थी योगनारद निद्धारणे पि काले च । भावस्थेकादसस्थम्हि सत्तमी वाचका मता ॥ ३३ ॥ गम्भीरे ओदकन्तिके अभिवादेन्ति भिक्खुसु । दन्तेसु हझते नागो पत्ते पिण्डाय गोचरे ॥ ३४ ॥ सुरिये उग्गते गजे रक्खन्ति कदलीसु च । महप्फलं संघे दिन्नं रुदन्तस्मिं च दारके ॥ ३५॥ पथिकेसु च धावन्तो बालो काले पमुज्जति । भुत्तेसु आगतो चेव सत्तमी विभत्ती मता ॥ ३६ ॥ निहितो च विभत्त्यस्थो यथा सब्बेपि पाणिनो। तथाव सम्मासंकप्पा सीघं सिज्झन्तु पद्विता ॥ ३७॥ सत्तमी-विभत्त्यत्थो समत्तो। । विभत्त्यत्थप्पकरणं निहितं । FE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy