SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ विभरपत्यप्पकरणं । पब्बजं अनुपब्बजि सचे में नालपिस्सति ॥ १० ॥ सत्ताहं भोजनं भुञ्जि योजनं वनराजिनि । पटिभातु में भगवा मनुस्स मंसं विरमं ॥ ११ ॥ अगारं अज्झावसता भिक्खुसंघं च पिट्टितो। पुब्बण्हसमयं त्यादि पयोगानि यथारहं ॥ १२ ॥ दुतिया-विभत्यत्यो समत्तो। तृतीया करणे कत्तु कम्मे च क्रियापवग्ग लक्खणे । कालद्धान पञ्चत्ते स्ववधी हेतु निमित्तत्थे ॥ १३ ॥ सहास्थाधंगसम्बन्धे विसेसणादिके भुम्मे । ततिया वाचका होन्ति सोळसस्थादिकेस्वपि ॥ १४ ॥ रुक्खं छिन्दति खग्गेन धम्मो बुद्धेन देसितो । तिलेहि खेत्ते वपति एकाहेनेव पापुणि ॥ १५ ॥ कालि भिन्नन सीसेन आपेति पटिसेवके । कालेन धम्मसवणं योजनेनाति धावति ॥ १६ ॥ अत्तना समस्यत्तानं तेन मुत्तामहे मयं । धम्मेन वसति भिक्खु नागो दन्तेन हबते ।। १७ ।। पुत्तेन सह तुल्यो सो काणं पस्सति चक्खुना । सुवण्णेन अभिरूपो जातिया सत्तवस्सिको । तेन खो पन समेन पयोगानि यथारहं ॥ १८ ॥ ततिया-विभस्यत्थो समत्तो। सम्पदाने तातियस्थे योगे कम्मे च आराधे । अनुत्तानादरस्थेसु तुं तदस्थाल सामि च । भुम्मे च दस्सनस्थे च चुइस चतुस्थी मता ॥ १९ ॥ भिक्खुस्स देति यो परिक्खीणस्स अनं पिहयं ।। नमो ते बुद्धधीरस्थु सग्गस्स गमनेन वा ॥२०॥ आराधो मे राजा होति आसुणन्ति बुद्धस्स ते । कस्स तं अहं मधे बुद्धस्थं जीवितं चजि ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy