SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अभिधानप्पदीपिका || नमो तस्स भगवतो अरहतो सम्मासंबुद्धस्स ॥ 1 A. P. Jain Education International १ तथागतो यो करुणाकरो करो, पयातमोरसज्ज सुखप्पदं पदं । अका परत्थं कलिसंभवे भवे, नमामि तं केवल दुक्करं करं ॥ २ अपूजयं यं मुनिकुंजरा जरा, रुजादिमुत्ता यहिमुत्तरे तरं । ठिता तिम्बुनिधिन्नरा नरा, तरिंसु तं धम्ममघप्पहं पहं ॥ ३ गतं मुनिन्दो रससूनुतं नुतं, सुपुञखेतं भुवनेसु तं सुतं । गणप पाणी कतसंवरं वरं, सदा गुणोघेन निरन्तरन्तरं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy