SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अभिधानप्पदीपिका नामलिंगेसु कोसल्ल-मत्थनिच्छयकारणं । यतो महब्बलं बुद्ध-वचने पाटवत्थिनं ॥ नामलिंगान्यतो बुद्ध-भासितम्सारहानहं । दम्सयन्तो पकासिम्स-मभिधानप्पदीपिकं ॥ भीयो रूपन्तरा साह-चरियेन च कत्थचि । क्वचाहचविधानेन अय्यं थपुिन्नपुंसकं ॥ अभिन्नलिगिनं येव द्वन्दो च लिंगवाचका । गाथापादन्तमझट्ठा पुब्बं यन्त्यपरे परं ।। पुमित्थियं पदं द्वीसु सब्बलिंगे च तीस्विति । अभिधानन्तरारम्भे अय्यं त्वन्तमथादि च ।। भीयो पयोगमागम्म सोगते आगमे क्वचि । निघंटु-युत्तिश्चानीय नामलिंग कथीयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy