SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । ताम्बूलरक्षादिकृतिविज्ञानं तु कला स्मृता । आदानमाशुकारित्वं प्रतिदानं चिरक्रिया। कलासु द्वौ गुणो ज्ञेयो द्वे कले परिकीर्तिते ॥ चतुष्षष्टिः कला येताः संक्षेपेण निदर्शिता'। इति शुक्रनीतिः अध्यायः ४ प्रकरणम् ३ श्लोकाः ॥ ६५.९९ ॥ प्राचार्यास्तु कन्यकाना-( कामसूत्र १११।१५) इति कामसूत्रीय 'जयमजला' भ्याख्योकाश्चतुष्षष्टिः कलास्तु भिषा एव । तत्रैवं जयमाला-'शास्त्रान्तरे चतुष्षटिल कला उक्ताः, तत्र कर्माश्रयाश्चतुर्विशतिः । तद्यथा-गीतम् १, नृत्यम् २, वाद्यम् ३, कौशललिपिज्ञानम् ४, वचनं चोदाहरणम् ५, चित्रविधिः ६, पुस्तकम् ७, पत्रस्छेद्यम् ८, माल विधिः ९, गन्धयुक्त्यारवायविधानम् १०, रत्नप. रीक्षा ११, सीवनम् १२, रगपरिज्ञानम् १३, उपकरणक्रिया १४, मानविधिः १५, श्राजोवज्ञानम् १६, तिर्यम्पोनिचिकित्सितम् १७, मायाकृतपाषण्डसमयज्ञानम् १८, क्रीडाकौशलम् १९, लोकज्ञानम् २०, वैचमण्यम् २१, संवाहनम् २१, शरीर. संस्कारः २३, विशेष कौशलम् २४, चेति । द्यूताश्रया विंशतिः-तत्र निर्जीवाः पञ्चदश, तद्यथा-प्रायुःप्राप्तिः २५, अक्षविधानम् २६, रूपसंख्या २७, कियामागंणम् २८, बोमप्रहणम् २९, नयज्ञानम् ३० करणज्ञानम् ३१ चित्राचित्रविधिः ३२ गूढराशिः ३३, तुल्याभिहारः ३४, क्षिप्रप्रहणम् ३५, अनुप्राप्तिलेख. स्मृतिः ३६, अग्निक्रमः ३७, छलव्यामोहनम् ३८, प्रहादानम् ३९, चेति । सजीवाः पञ्च, तद्यथा-उस्थानविधिः ४०, युद्धम् ४१, रूतम् ४२, गतम् ४३, नृतम् ४४ चेति । शयनोपचारिकाः षोडश, तद्यथा-पुरुषस्यभावप्रहणम् ४५, स्वरागप्रकाशनम् ४६, प्रत्यङ्गदानम् ४७, नखदन्तयोर्विचारो ४८, नीपोख्रसनम् ४९, गुणस्य संस्पर्शनानुलोम्यम् ५०, परमार्थ कौशलम् ५१, हर्षणम् ५२, समानार्थता. कृतार्थता ५३, अनुप्रोत्साहनम् ५४, मृदुकोधप्रवर्तनम् ५५, सम्यकोषनिवर्त. नम् ५६ ऋद्धप्रसादनम् ५७, मुप्त परित्यागः ५८, चरमस्वापविधिः ५९, गुप. गृहनम् ६०, इति । चतन उत्तरकला, तद्यथा-वाश्रुपातं रमणाय शाप. दानम् ६१, शपथक्रिया ६२, प्रस्थितानुगमनम् ६३, पुनःपुनर्निरीक्षणम् ६४, चेति चतुःषष्टिर्मूलकलाः । मास्वेव निविष्टानामवान्तर कलानामष्टादशाधिकामि पाशताम्युक्तानि । तत्र वर्माताश्रयाः प्रायश भावालं गच्छन्ति, ता एवान्यया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy