SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५६८ अमरकोपे विभज्य चतुष्टिरत्रोक्ताः, यास्तु शयनोपचारिका उत्तरकलाव, ताः प्रायशस्तन्त्र. स्यारता प्रतिपद्यन्त इति पाश्चालिक्यामेव चतुःषष्ट्यामवान्तरकला वेदितव्याः, ताश्च यथाप्रस्तावं वक्ष्यन्ते' इति ॥ तन्त्रावापौपयिकी चतुष्षष्टिमाह-गीतम् १, वाद्यम् २, नृत्यम् ३, पाले. ख्यम् ४, विशेषकच्छेद्यम् ५, तण्डुलकुसुमलिविकाराः ६, पुष्पास्तरणम् ७ दशनवसनाङ्गरागः ८, मणिभूमिकाकर्म, ९, शयनरचनम् १०, उदकवाद्यम् ११, उदका. घातः १२, चित्राश्च योगाः १३, मास्यप्रन्य नविकल्पाः १४, शेखरकापीड़योजनम् १५, नेपथ्यप्रयोगाः १६, कर्णपत्रभङ्गाः १७, गन्धन युक्तिः १८, भूषण योजनम् १९, ऐन्द्रजालाः १०, कोचुमाराश्च योगा: २१, हस्तलाघवम् २२, विचित्रशाकयूषमक्ष्य. विकारक्रिया २३, पानकरसरागारषयोजनम् २४, सूचीवायकर्माणि २५, सूत्र कीडा २६, वीणाडमरुकवाद्यानि २७, प्रहेलिका २८, प्रतिमाळा २९, दुर्वाचकयोगाः ३०, पुस्तकवाचनम् ३१, नाटकाख्यायिकादर्शनम् ३२, काव्यसमस्यापूरणम् ३३, पट्टिका. वेत्रवानविकरुपाः ३४, तक्षकर्माणि ३५, तक्षणम् ३६, वास्तुविश ३७, रूप्यरत्न रीक्षा ३८, धातुबादः ३९, मणिरागाकरज्ञानम् ४०, वृक्षायुर्वेदयोगाः ४१, मेषकु. ककुटलावकयुद्धविधिः ४२, शुकमारिकाप्रकापनम् ४३, उत्सादने संवाहने के शमर्दने च कौशलम् ४४, अक्षरमुष्टिकाकथनम् ४५, म्लेच्छितविकताः ४६, देशभाषाज्ञानम् ४७, पुष्पशकटिका ४८, निमित्तानम् ४९, यन्त्रमातृका ५०, धारणमातृका ५१, संपाव्यम् , ५२, मानसी काव्यक्रिया, ५३, अभिधानकोषः ५४, छन्दोज्ञानम् ५५, क्रियाकल्पः ५६, छलितकयोगाः ५७, वस्त्रगोपनानि ५८, यूतविशेषः ५९, आकर्षकीडा ६०, बालकोडनकानि ६१, वैनायिकीनां ६२, वैजयिकीनां ६३, व्यायामिकीनां च विद्यानां ज्ञानम् ६४, इति चतुःषष्टिराविधाः कामसूत्रावस्थायिनः इति कामसूत्रम् ११३।१६ )॥ इति परिशिष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy