SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५६६ अमरकोषे धय्याद्यनेकयन्त्राणा वाद्यानां तु कृतिः कला ॥ होनमध्यादिसंयोगवर्णाचे रजनं कला | कला || स्मृतम् ॥ जवाध्वग्निसंयोगनिरोधैश्व क्रिया नौकारयादियानानां कृतिज्ञानं कला स्मृता । सूत्रादि रज्जु कर णविज्ञानन्तु कला स्मृता ॥ अनेक सन्तु संयोगेः पटबन्धः कला स्मृता । वेधादिसदसञ्ज्ञानं रत्नानां च कळा स्मृता ॥ स्वर्णादीनां तु याथात्म्यविज्ञान व कला स्मृता । कृत्रिम स्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः । मार्दवादिक्रियाज्ञानं चर्मणां तु कला स्मृता ॥ पशुचर्मानि रकिनाज्ञानं कला स्मृता । दुग्ध दोहा दिविज्ञानं घृतान्तं तु कला स्मृता ॥ सीवने चुकादीनां विज्ञानन्तु कलात्मकम् । बाह्रादिभिश्व तरणं कलासंज्ञं जले मार्जने गृहभाण्डादेविज्ञानं तु कला वनसंमार्जनं चैव क्षुरकर्मकले युभे ॥ तिलमांसादिस्नेहानां कला निष्कासने कृतिः । सीरायाकर्षणे ज्ञानं वृक्षायारोहणे कला || मनोनुकूल सेवायाः कृतिज्ञानं कला स्मृता । वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥ काचपात्रादिकरणविज्ञानं तु कला स्मृता । संसेचनं संहरणं जलानां तु कला स्मृता । लोहामिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता । गजाश्ववृषभोष्ट्राण पल्याणादिक्रिया कला ॥ शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला | सुयुक्तताडन ज्ञानमपराधिजने कला || नानादेशीयवर्णानां सुसम्यग् लेखने कला | स्मृता । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy