SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५२ ५२५ लिङ्गादिसंग्रहवर्ग: ५ ] मणिप्रभाव्याख्यासहितः। १ भदन्तद्विगुरेकार्थो न स पात्रयुगादिभिः॥३॥ २ तल्वृन्दे येनिकट्यवाः (+ वाणी') ४, दिक् (दिशा) ५, भू (जमीन) ६, मदी ७ ही (लाज+धी अर्थात् बुद्धि), के नामवाले शब्द स्त्रीलिङ्ग होते हैं। ('क्रमशः उदा०-१ विद्युत् , चपला, सौदामिनी, तडित् ,........। निशा, रात्रिः, यामिनी,.......। ३ वल्ली, बनती, लता,... | ४ वीणा, वल्लकी, विपञ्ची, कच्छपी ..... I + वाणी, भारती, ब्राह्मी, वाक ,.....। ५ दिक, ककुप, आशा, हरित्......। ६ भूः, पृथ्वी, मही, इला, ..। ७ नदी, सरित्, आपगा,..."। ८ ब्रीडा, लजा, पा, ......! + धीः, बुद्धिः, मतिः, शेमुषी, चित् , संवित् ,.....')॥ १ अदन्त ( हस्व अकारान्त ) शब्द ('जैसे-मूल, लोक, अक्षर, अध्याय, .....') के उत्तर पदमें रहनेपर समाहार (समूह) अर्थमें द्विगु समास-संज्ञक शब्द स्त्रीलिङ्ग होते हैं । ('जैसे-दशमूली, त्रिलोकी, पञ्चाक्षरी, अष्टाध्यायी, ....' )। किन्तु पात्र, युग आदि (भुवन, पुर,.....) अदन्त शब्द उत्तर पदमें रहने पर द्विगु समास-संज्ञक शब्द स्त्रीलिङ्ग नहीं होते हैं। ('जैसेपञ्चपात्रम् , चतुर्युगम्", त्रिभुवनम् त्रिपुरम् , ......")। 'भदन्त' ग्रहणसे 'पञ्चकुमारि, दशधेनु......' में और 'एकार्थ' ( समाहार ) ग्रहण करने से पञ्चकपालः, पञ्चकपाली, पञ्चकपालाः,......, में स्त्रीलिङ्ग नहीं होता है । २ समूह में १ तल प्रत्ययान्त, और य २, इनि ३, कट्य ४, त्र ५, प्रत्य १. 'व्यवूङन्त... (२।५।५) इति वक्ष्यमाणवचनेनैव 'वीणा'पर्यायानां 'कच्छपीविपञ्ची'त्यादीनां स्त्रीत्वसिद्धौ ‘धीणा' ग्रहणस्याकिञ्चित्करत्वात् , तत्स्थाने 'वाणी' शब्द, पाठ एव समुचितस्तत्पर्यायाणां 'ब्राह्मी, गीऔरती'त्यादिशब्दानां स्त्रीत्वनिर्देशावश्यकत्वादित्यवधेयम् । ____२. 'स्त्रियामोदूद्विरामैकाच्' (३१५२) इति वचनेनैव 'ही'पर्यायवता 'लज्जादीनां स्त्रीत्वसिद्धौ 'ही' शब्दस्यात्राकिश्चित्करत्वात् तत्स्थाने 'धी'शब्दपाठ एव समुचितः, “धी'पर्यायवतां 'चित्संविदा।' दीनांखीत्वबोधकवचनावश्यकत्वादित्यवधेयम् । ३. 'अदन्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वार्ति० १५५६ ) इति भाष्येष्टः। ४. 'पात्राद्यन्तस्य न' (वाति० १५५९) इति भाष्येष्टेः । ५. 'समासान्ताः' ( पा० सू० ५।४।६८ ) इति सूत्रमाष्ये तु 'त्रिपुरीति दृश्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy