SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ५२६ अमरकोषः । [ तृतीयकाण्डे - १ 'बैर मैथुनिकादिवुन् । २ स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यव्युजिअ निशाः ॥ ४ ॥ यान्त शब्द स्त्रीलिङ्ग होते हैं । ( 'क्रमशः उदा० - १ ग्रामता, जनता, बन्धुता, देवता,...... । २ पाश्या, वात्या, ३ खलिनी, शाकिनी, डाकिनी, पद्मिनी, ....... ४ रथकट्या, । ५ गोत्रा, १) । 'वृन्द' ग्रहण करनेसे मुख्यः, दण्डी ( दण्डिन् )' यहां स्त्रीलिङ्ग नहीं हुआ है । = १ वैर १, मैथुनिक २ आदि अर्थ में विहित वुन्' प्रत्ययान्त शब्द स्त्रीलिङ्ग होते हैं । 'आदि' शब्द से वीप्सा में विहित 'पादशतस्य-' ( पा० सू० ५|४|१), दण्डव्ययसर्गयोश्व' ( पा० सू० ५ । ४ । २ ) से विहित 'वुन्' प्रत्ययान्त भी स्त्रीलिङ्ग होता है । ( 'क्रमशः उदा० - १ अश्वमहिषिका, काकोलूकिका, ' २ अभिरद्वाजिका. कुत्सकुशिकिका, 'आदि' से 'संगृहीतके क्रमशः उदा० - १–२ द्विपदिकां द्विशतिकाम् वा ददाति, दण्डितो वा,' | 'वुन्' ग्रहण 'वुञ्' का उपलक्षण है अतः 'काठिकया काशिका, गर्तिकया श्लाघते,' यहाँ भी स्त्रीलिङ्ग होना है' ) । ...... 3 २ 'स्त्रियां क्तिन्' ( पा० सू० ३ । ३ । ९४ ) के 'स्त्रियाम्' का अधिकार कर भाव आदि अर्थ में विहित 'अनि चिन् २, ण्वुल् ३, णच् ४, ण्वुच्, ५, त्र्यपू ६, युच् ७, इञ ८, अङ् ९, नि ( + अ ) १०, श ११, प्रत्यय जिसके अन्त में हों, वे शब्द स्त्रीलिङ्ग होते हैं । 'क्रमशः उदा० - १ अकरणिः, अजननिः... । २ कृतिः, भूतिः, चितिः, | ३ प्रच्छर्दिका, प्रवाहिका, आसिका, | ४ व्याचकोशी, व्यात्युक्षी, व्यावहासी, .....५ शाथिका, इतुभक्षिका ......। ६ ब्रज्या, इज्या, समज्या, निषद्या, ब्रह्महत्या,' ७ कारणा, हारणा, आसना', कामना, ...१८ वापिः, वासिः, कारिः, गणिः, ......१९ पचाभिदा, घटा, मृदा, ....... १० ग्लानिः, ग्लानि, अरणिः, धमनिः, + चिकीर्षा, पुत्रकाम्या, ......। ११ क्रिया, इच्छा, ग्रहण करनेसे, मृषोद्यम् यहाँपर स्त्रीलिङ्ग नहीं होता है १) 'स्त्रीभावाद' I ... - ... ..... १. 'वैर मैथुनकादिवुः' इति पाठान्तरम् । २. Jain Education International 'व व्युजिञङदशाः' इति पाठान्तरम् । For Private & Personal Use Only ...... www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy