SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५४ अमरकोषः। [द्वितीयकाण्डे-- १ स्थाच्छाडिकः काम्बविकः २ शौल्बिकस्ताम्रकुटटकः ।। ८॥ ३ तक्षा तु वर्धकिस्त्वष्टा 'रथकारश्च काष्ठतट । ४ प्रामाधीनो प्रामतक्षः ५ कौटतक्षोऽनधीनकः ॥ ९॥ ६ क्षुरी मुण्डी दिवाकीर्तिनापितान्तावलायिनः । ७ निर्णेजकः स्याद्रजकः ८ शौण्डिको मण्डहारकः ॥ १ ॥ ९ जाबालः स्यादजाजीवो १ शाङ्खिकः, काम्ब विकः ( २ पु), 'शङ्खकी चूड़ी आदि बनानेवाले' के २ नाम हैं । २ शौलिबकः ताम्र कुट्टकः ( २ पु) 'तमेड़ा' अर्थात् 'तांबे के बर्तन आदि बनाने वाले' के नाम हैं ॥ ___३ तज्ञा ( = तक्षन् ), वर्धकिः, स्वष्टा ( = स्वष्ट), रथकार: काष्टनट ( = काष्ठत क्ष । + स्थपतिः । ५ पु ). 'बढ़ई' के ५ नाम हैं। ४ ग्रामाधीनः ( भा. दी० ), प्रामतः (२ पु ), 'गांव के बढ़ई' के १ नाम हैं। ५ कौटतक्षः, अनधीनकः ( मा. दी० । २ पु ), 'स्वतन्त्र बढ़ई' के २ नाम हैं। ६ ( = तुरिन् । + सुरमर्दी = हुस्मदिन ), मुण्डी ( = मुण्डिन् । +मुण्डिः, मुण्डकः), दिवाकीर्तिः, नापितः, अन्तावसायी ( - अन्तावमायिन् । + चण्डिलः । ५ पु) 'हजाम' के ५ नाम हैं । ७ निर्णेजकः, रखकः (३ पु), 'धोबी' के २ नाम हैं । ८ शौण्डिकः मण्डहारकः ( + सुराजी वी - सुराजीविन् , कल्यपालः, पानवणिक = पानवणिज , ध्वजा, वारिवासः । २ पु), 'कलवार या मद्य बनानेवाले' के २ नाम हैं॥ ९ जाबालः, अजाजीवः ( २ पु ), गँडेरिये या भैडिहारे' के २ नाम हैं। १. 'रथकारस्तु' इति पाठान्तरम् , अत्र पठे भवन्ताथादि न पूर्वमाक्' (१।१ ५) पति पूर्वप्रतिशाविरोधात् 'रथकार' शब्दस्य 'तक्ष्णः' पर्यायता न स्यादिस्यवधेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy