SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ वर्गः १० ] मणिप्रभाठयाख्यासहितः । ३५५ -१ 'देवाजीवस्तु देवतः । स्याम्माया शाम्बरी ३ मायाकारस्तु प्रतिहारकः ॥ ११ ॥ ४ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः । भरता इत्यपि नठा ५ धारणास्तु कुशीलवाः ॥ १२ ॥ ६ मार्दङ्गिका मौरजिका ७ पाणिवादास्तु पाणिधाः । ८ वेणुध्माः स्युर्वेणविका ९ वीणावादास्तु वैणिकाः ॥ १३ ॥ १० जीवान्तकः शाकुनिको ११ द्वौ वागुरिकजालिकौ । १ देवाजीवः ( + देवाजीवी = देवाजीविनू ), देवल:, ( २ पु ), 'पण्डा, पुजारी आदि' के २ नाम हैं ॥ २ माया, शाम्बरी ( २ स्त्री ), 'जादू' के २ नाम हैं ॥ ३ मायाकारः, प्रतिहारकः ( + प्रतिहारकः, प्रातिहारिकः । २ पु ), 'जादूगर' के २ नाम हैं ॥ ४ शैलाली ( = शैलालिन् ), शैलूषः, जायाजीवः, कृशाश्वी ( श्विन् ), भरतः ( भारत: ), नटः ( ६ पु ), 'नट' के ६ नाम हैं ॥ ५ चारणः, कुशीलवः ( २ पु ) 'कत्थक' के २ नाम हैं ॥ ६ मार्दङ्गिकः मौरजिक: ( २ पु ), 'मृद# बजानेवाले' के १ नाम हैं ॥ ७ पाणिवादः पाणिघः ( २ पु ), हाथ की ताली बजाकर मृदङ्ग, तबला आदि बाजाओं के अनुकरणको करनेवाले' के २ नाम हैं | ८ वेणुमः, वैणविकः ( २ पु ), 'वंशी या मुरली बजानेवाले' के २ नाम हैं ॥ Jain Education International = कृशा २ वीणावादः, वैणिक ( २ पु ), 'वीणा बजानेवाले' के २ नाम हैं ॥ १० जीवान्तकः, शाकुनिक: ( १ पु ), 'बहेलिये या चिड़ियों को मारने वाले' अर्थात 'चिड़ीमार' के २ नाम हैं | ११ वागुरिकः, जालिकः ( २ ), 'जाल से पशु-पक्षी, मछली आदिको फँसानेवाले' के २ नाम हैं ॥ १. 'देवाजीवी तु' इति पाठान्तरम् ॥ २. 'प्रातिहारकः' इति पाठान्तरम् ॥ ३. यथाह बृहस्पतिः - ' कृशाश्वेन च यत्प्रोक्तं नटसूत्र मधीयते । रङ्गावतारी शैलूषो नटो भरतभारती' ॥ १ ॥ इति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy