SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३५२ अमरकोषः। द्वितीयक्षा९ कारुः शिल्पी २ संहतस्तैईयोः श्रेणिः सजातिभिः । कारः, शिल्पी ( = शिविषन् । २ यु), 'कारीगर' के २ नाम हैं। ('बढ़ई , हुला२, नाई ३, धोबी ४ और सार ५ थे पांच 'शिल्पी' हैं)। २ श्रेणिः (पुत्री, मालिक कारीगरों के समूह' का ? - - - sav अनुलोमज-प्रतिलो जात्युत्पोिधनकम् । संख्या स्तृिजातेः मातृजातौ जातः पुत्रजातिः विप्रात क्षत्त्रियायाम् मूविमिक्तः वैशयाम् अम्बष्ठः शूद्रथाम् निषादःमाराशवो वा क्षत्रियात् माहिष्यः - वैश्यायाम् शूदचाम् उग्रः करण: ब्राह्मण्याम् सूतः | वैश्यात् क्षत्रियात् | वैश्यात् | মাদার वैश्यात चण्डाल: शस्त्रियायाम् मागधः १२ वैश्यायाम आयोगवः १३ / माहिष्यात् करण्याम् रथकारः १.तदत्त ' 'तक्षा च तन्तुवायश्च नापितो रजकस्तथा। पनमश्चर्मकारश्च कारवः शिपिनो मता ॥१॥ इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy