SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ शूद्रवः १० ] मणिप्रभाव्याख्यासहितः । १ ब्राह्मण्यां क्षत्त्रियात्सूतरस्तस्यां वैदेहको विशः ॥ ३ ॥ ३ रथकारस्तु माहिण्यात्करण्यां यस्य सम्भवः । ४ स्याश्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥ ३४१ १ सूतः ( पु ), 'ब्राह्मण वर्णकी स्त्री और क्षत्रिय वर्णके पुरुष से उत्पन्न सन्तान' अर्थात् 'सारथिका काम करनेवाले' का नाम है २ वैदेहकः ( वैदेहः, विदेहः । पु ), 'ब्राह्मण वर्णकी स्त्री और वैश्य वर्णके पुरुषसे उत्पन्न सन्तान' का नाम है ॥ ३ रथकारः (पु), 'करणी स्त्री (शुद्ध वर्णकी श्री और वैश्य वर्ण के पुरुषले उत्पन्न कन्या) और माद्दिष्य जातिके पुरुष (वैश्य वर्णकी खो और चत्रिय वर्णके पुरुषसे उत्पन्न पुत्र ) से उत्पन्न सन्तान' का नाम है ॥ वर्णके शूद ४ घण्टाळः ( + चाण्डालः । पु) (ब्राह्मण वर्णकी स्त्री और पुरुषसे उत्पन्न सन्तान' अर्थात् 'चाण्डाल' का १ नाम है ( 'इन सब ( श्लो० २ - ४ के ' प्रमाण टिप्पणी में स्पष्ट हैं और सुगमतया जाति- ज्ञान के लिये चक्र देखिये ' ) ॥ । १. याज्ञवल्क्यस्मृतौ पूर्वोक्ता भन्याश्च सङ्करजातय उक्तास्तथा हि'विप्रान्मूर्द्धावसिक्तस्तु क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूदां निषादो जातः पाराशवोऽपि वा ॥ १ ॥ वैश्यशूद्रयोस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यान्तु करणः शूद्रयां त्रिनास्वेष विधिः स्मृतः ॥ २ ॥ ब्राह्मण्यां क्षत्रियारसूतो वैश्याद्वैदेहिकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्वधर्महिष्कृतः ॥ ३ ॥ क्षत्रिया मागधं वैश्याच्छूद्रास्तनारमेव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ ४ ॥ माहिष्येण करण्यां तु रथकारः प्रजायते । असरसन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ ५ ॥ इति याज्ञ० स्मृति० १ । ९१-९५ ॥ एतद्भिन्नानां वर्णसङ्कराणामुत्पत्तिमूलं कर्माणि च मनुस्मृती ( १० । ८-५२ ), मौनसीस्मृतो, गौतमस्मृतेश्वतुर्थाध्याये, वसिष्ठ स्मृतेरष्टादशाध्याये च सविस्तरं द्रष्टव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy