SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २४६ अमरकोषः । १ स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥ २ तुत्थाजनं शिखिग्रीवं वितुनकमयूरके । ३ कर्परी' दाविका क्वाथोद्भवं तुत्थं ४ रसाञ्जनम् ।। १०१ ।। रसगर्भ तार्क्ष्यशैलं - १ स्त्रोतोञ्जनम्, सौवीरम्, कापोताञ्जनम् ( + कापोतम् ), यामुनम् (४ ब), 'सुर्मा' के ४ नाम हैं ॥ २ तुत्थानम् (+ सुरथम्), शिखिग्रीवम्, वितुझकम्, मयूरकम् (४न), 'तूतिया' के नाम हैं ॥ | द्वितीयकाण्डे ३ कर्पूरी, दाविका ( २ स्त्री ), स्थम् ( + तुनम् । न ), 'घिसकर तैयार किये हुये अञ्जन-विशेष' के ६ नाम हैं ॥ ४ रसाञ्जनम्, रसगर्भम्, ताचर्यशैलम् (३ न ), 'रसाञ्जन' अर्थात् 'नेत्र में लगाने के अञ्जन-विशेष' के ३ नाम हैं । ( 'महे ० के मत से 'तुरथाञ्जनम्, कर्पूरी' 'तूतिया' के ५ नाम और 'रसाञ्जनम् दारूहल्दी के काथ (काढा) के समभाग बकरी के दूधमें तूतियाको घिसकर तैयार किये हुए अञ्जन-विशेष' के नाम हैं। सी० स्वा० के मत से 'दुत्थाञ्जनम्, "तूतिया' के ५ नाम और 'दार्विक्कायोद्भवम्, तुस्थरसाञ्जनम्, ( भा० दी० के कथनानुसार ५ नाम ) द्वितीय अर्थ में हैं । धन्वन्तरि और हेमचन्द्राचाय्र्यके? तो भिन्न ही क्रम हैं' ) ॥ ४ नाम ****** Jain Education International 3 .... ......... १. दाविकाकाथोद्भवं तुस्थरसाजनम्' इति क्षो० स्वा०, 'दाविकाकाथोद्भवं तुरथं रसाजनम्' इति महे० सम्मतः पाठः, मूलस्थो मा० दी० सम्मतः पाठः ॥ २. तथा च धन्वन्तरिः 'अनं मैचकं कृष्णसौवीरं स्यात्सुवीरजम् । कापोतकं यामुनंच स्रोतोऽअनमुदाहृतम् ॥१॥ इति ॥ तदुक्तं हेमचन्द्राच्चाय्यैरभिधानचिन्तामणौ 'अथ तुत्थं शिखिग्रीवं तुस्थाञ्जनमयूर के । मूषात्स्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ १ ॥ या कपरकास्थममृतासङ्गमञ्जनम् । रसगर्भ तार्क्ष्यशैलं तुस्थे दावरसोद्भवे' ।। २ ।। इति अभि० चिन्ता० ४।११८ - ११९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy