SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] मणिप्रभाव्याख्यासहितः । १ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारोऽथ मण्डूरं' सिंहाणमपि तन्मले ॥ ९८ ॥ ३ सर्व च तैजर्स लोहं ४ विकारस्त्वयसः कुशी । ५ क्षारः काचो६ऽथ चपतो रसः सूतश्च' पारदे ।। ९९ । ७ गवलं माहिषं शृङ्गटमभ्रकं गिरिजामले । १ लोहः ( + लौहः । पुन ), शस्त्रकम् ( + शस्त्रम्), तीक्ष्णम्, पिण्डम्, कालायसम् (+ कृष्णायसम्, कृष्णामिषम् ), अयः (= अयस् । ५ न ), अश्मसारः + गिरिसारम्, शिलासारम् । पु । + न ), 'लोहे' के ७ नाम हैं ॥ २ मण्डूरम्, सिंहाणम् ( + सिंहानम्, सिवानम्, शिङ्खाणम् । २ न ), ' मण्डूर' अर्थात् 'लोहेकी मैल' के १ नाम हैं ॥ ३ लोहम् ( + लौहम् । न ), 'सब तरह के धातु ( तैजस पदार्थ ' का १ नाम है । ( 'सुवर्ण १, चाँदी २, ताँबा है, पीतल ४, कौसा ५, गा सीसा ७ और लोहा ८, ये भाठ 'लोहेके भेद' 'होते हैं' ) ॥ . ४ कुशी (स्त्री ), लोहेके बने हुए हथियार, बर्तन आदि वस्तु या फार' का एक नाम है " ५ क्षारः, काचः ( २ पु ), 'काँच' के २ नाम हैं ॥ ३४५ ६ चपलः, रसः सुतः, पारदः ( + पारतः । ४ पु ), 'पारा' के ४ नाम हैं ॥ ७ गवलम् (न), 'भैंसे की सींग' का १ नाम है ॥ ८ अभ्रकम्, गिरिजामलम् ( + गिरिजम् अमलम् । २ न ), 'अभ्रक' के २ नाम है ॥ १. सिंधानमपि' इति पाठान्तरम् ॥ २. 'पारते' इति पाठान्तरम् ॥ ३. तदुक्तम्- 'सुवर्ण रजतं ताभ्रं रीतिः कांस्यं तथा त्रपु । सीसं कालायसं चैवमष्टौ छोहानि चक्षते ॥ १॥ ४. पारतस्तु मनाक् पाण्डुः सूतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः ॥ १ ॥ इति शब्दार्णवोक्तभेदाविवक्षयोक्तिरियमित्यवधेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy