SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ औरषवर्ग:९] मणिप्रमाव्याल्यासहितः। -१ गन्धाश्मनि तु 'गन्धिकः । सौगन्धिकश्व २ चक्षुष्याकुल्याल्यौ तु कुलस्थिका ॥ १०२॥ ३ रीतिपुष्पं पुष्पकेतु पुष्पक कुसुमाञ्जनम् । ४ पिञ्जरं पीसनं ताखमालं च हरितालके ॥१०३ ।। ५ गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु । ३ बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥१०४॥ ७ डिण्डीरोऽग्धिकफः फेनः ८ सिन्दूरं नागसंभवम् । १ नागसीसकयोगेष्टवप्राणि गन्धाश्मा ( = गन्धाश्मन्), गन्धिका (+गन्धकः), सौगन्धिक (३३), 'गन्धक' के ३ नाम । २ चण्या, कुलाली, कुरुयिका (३ खी), 'काला मुर्मा' के ३ नाम है। ३ रीतिपुष्पम् , पुष्पकेतु, पुष्पकम् (+पौष्पकम् ), कुसुमाञ्जनम् (+पु. पालनम् । ४ न), 'तपाये हुए पीतलसे निकली हुई मैल के द्वारा बनाये हुए सुमे के ४ नाम हैं। __ पिञ्जरम, पीतनम (+पीतकम् , गौरम् ), तालम् , बालम (+4लम्), हरितालकम् (+हरिताकम् । ५न), 'हरताल' के ५ नाम हैं । ५ गैरेयम् , भयम् , गिरिजम , अश्मजम , शिलाजत (५ न), 'शिलाजीत' के ५ नाम हैं। बोला, गन्धरस: (+ रसगन्धः) प्राणः, पिण्डः ( + पिष्टः), गोपरसः (+गोपा, रसः, गोसः मुकु.।५पु), 'गन्धरस' के ५ नाम हैं। - डिण्डी(+हिण्डीग, हिडिर), अधिक फा, फेनः (पु), 'स. मुद्रफेन' के ३ नाम हैं। ___सिन्दूरम् , नागसंभवम (+नागजम , शृङ्गारभूषणम् , चोनपिष्टम् । २), "सिन्दूर' के नाम है। ९ नागम , सीसकम् (+सीसम सीसपत्रम् ), योगेष्टम् , वप्रम (+व. धंम मुकु० । न), 'सीसा के नाम हैं। १. 'ग ' इति पाठान्तरम् ॥ .. 'पोसरसा' इति मुकुटः' इति मा०दी०॥ ३. 'हिण्डीरोबिकर इति पागन्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy