SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५८ अमरकोषः। [द्वितीयकारे -१ सुत्याऽभिषवः सवनं च सा । २ सनसामपध्वलि जप्यं त्रिध्वघमर्षणम् ॥४७॥ ३ दर्शश्च पौर्णमालश्च यागौ पक्षान्तयोः पृथक् । ४ शरीरसाधनापेक्षं नित्यं यत् कर्म तथमः ॥४८॥ ५ मियवस्तु स तत् कर्म नित्यमागन्तुसाधनम् । " सुन्या ( सो), अभिषदः (पु), सवनम् ( न ), 'सोमलता ( यज्ञो. षधि) को ऋटने' के ३ नाम हैं । २ अघमर्षणम् (त्र), 'सव पापोको नाश करनेवाले जप' (ऋचा आदि) का १ नाम हैं। ३ दर्शः, पौर्णमासः ( २ पु), 'अमावास्या और पूर्णिमाको होने. घाले यज्ञ' का क्रमश: १-१ नाम है ॥ ___४ यमः (पु), जीवनभर शरीरसे करने योग्य संयम' का । नाम है। ('अहिंसा १, सस्य २, अस्तेय (किसी की कोई वस्तु विना दिये या पूछे न लेना) ३, ब्रह्मचर्य (आठ प्रकार के मैथुनका त्याग) ४ और अपरिग्रह (हिंसादि अनेक दोषों को देखकर दान नहीं लेना ५) ये पाँच यम हैं)॥ ५ नियमः (पु), 'नियम' अर्थात 'जो कार्य जीवन पर्यन्त नहीं हो सके किन्तु विशेष २ समय पर किया जाय उस कार्य का नाम है। ('शौच अर्थात् शनैरुच्चारयेन्मन्त्रं किलो प्रचालयेत् । किञ्चिन्छु। गयोग्यः स्यात्स उपांशुर्जरः स्मृतः ॥ घिया पदावर श्रेण्या अवर्णमपदाक्षरम् । शब्दार्थचिन्तनाभ्यां तु तदुक्तं मानसं स्मृतम्' । इति हारीतस्मृतिः ४।४०.४४ १. अष्टाङ्गमैथुनलक्षणं यथा-- 'स्मर को न केलिः प्रेक्षगं गुह्यमापणम् । संकणेऽध्य३सायश्च क्रियानिवृत्तिरेव च ॥ १ ॥ एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः' । इति ॥ २. 'तदुक्तं भगवत्पतमिलना-'तत्राहिंसासस्यास्तेयब्रह्मवर्यापरिग्रहा यमा' इति यो० सू० २॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy