SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मणिप्रभाव्याख्यासहितः । मनुष्यवर्गः ६ ] – १ वयस्थस्तरुणो युवा । २ प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥ ३ वर्षीयान् दशमी ज्यायान् ४ 'पूर्वजस्त्वप्रियोऽग्रजः । ५ जघन्यजे स्युः कनिष्ठयवीयो५वरजानुजाः ॥ ४३ ॥ ६ अमांसो दुर्बलश्छातो ७ बलवान्मांसलोऽसलः । ८ तुन्दिलस्तुन्दिमस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥ १ वयस्थः, तरुणः, युवा ( = युवन् । + युत्रकः । ३ त्रि ), 'नौजवान युवा' के ३ नाम हैं । २ प्रजयाः ( प्रवयस् ), स्थविरः, वृद्धः, जीनः, जीर्ण:' जरन् ( =जरत | ६ त्र ), 'बूढ़े' के ६ नाम हैं ॥ ३ वर्षीयान् (= वर्षीयस्), दशमी (= दशमिन्), उपायान् (= ज्यायस् । ३ त्रि ), 'बहुत बूढे' के ३ नाम हैं ॥ ४ पूर्वजः, अप्रियः (अग्रोयः, अग्रथः, अग्रीमः, अग्रिमः) अग्रजः (३ त्रि), 'बड़े भाई या अपने से पहले जन्म हुए' के ३ नाम हैं ॥ ६ जघन्यजः, कनिष्ठः ( + कनीयान् = कनीयस् ), यवीयान् ( = यवीयस् । + यविष्ठः ), अवरजः, अनुजः ( ५ त्र ), 'छोटे भाई या अपने से पीछे जन्म हुए ' के ५ नाम हैं 11 २०१ ६ अमांस, दुर्बलः, छातः ( = शानः । ६त्रि ), 'दुर्बल, कमजोर' के ३ नाम हैं ॥ ७ बलवान् ( = बलवत् ), मांसल, अंसल : ( ३ त्रि), 'बलवान्, मजबून या मोटे' के ३ नाम हैं ॥ ८ तुन्दिलः (= तुण्डिलः, तुन्दिनः ण्डितः, तुन्दिकः, उदरिलः), तुन्दिभः ( = तुण्डिभः ), तुन्दी (= तुन्दिन् । = तुण्डी = तुण्डिन् ), बृहत्कुक्षिः, पिचण्डिलः (= पिचिण्डिलः । ५ त्रि), ' तोंदवाले, बड़े पेटवाले' के ५ नाम हैं | १. 'पूर्वजस्त्वग्रीयोऽग्रजः' इति पाठभेदः । किन्त्वत्र छन्दोमङ्गोऽपि वर्त्तते ॥ २. 'दुर्बलश्शातः' इति पाठान्तरम् ॥ ३. 'तुन्दिस्तुन्दिक स्तुन्दी बृहत् कुक्षिः पिचिण्डिलः' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy