SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०२ अमरकोषः। [द्वितीयकाण्डे१ अवटीटोऽवनाटश्चावभ्रटो नत नासिके । २ केशवः केशिकः केशी ३ वलिनो वलिभः समौ ॥१५॥ ४ विकलाङ्गस्त्वपोगण्डः ५ खो हस्वश्च वामनः । ६ वरणाः स्यात्वरणसो ७विग्रस्तु गतनासिकः ॥ ४६॥ ८ खुरगाः स्यात्खुरणसः ९ प्रक्षुः प्रगतजानुकः। अवटीटः, अव नाटः, अवभ्रटः, नतनासिका (४ त्रि), महे• मतसे 'नकचिपटा' अर्थात 'चिपटी नाकवाले' के ३ नाम हैं। 'भा० दी. मतसे 'नत नासिक' शब्दका पर्याय नहीं होने से ३ ही नाम हैं')॥ २ केशवः (= केशवान् - केशवत्), केशिका, केशी ( केशिन् । ३ त्रि), 'सुन्दर केशवाले' के ३ नाम हैं ॥ ३ बलिनः, वलिभः (२ त्रि), 'जिसका चमड़ा सिकुड़ गया हो उस' के २ नाम हैं। ४ विकलाङ्गः, अपोगण्डः ( = पोगण्डः ! २ त्रि), 'कम या अधिक अङ्गघाले' के २ नाम है ॥ ४ खर्वः ( = खर्बः, निखर्वः ), हस्वः, वामनः (३ त्रि), 'बौना, वामन' के ३ नाम हैं। ६ खरणाः ( खरणस् ), खरणसः ( २ त्रि) 'नुकीली नाकवाले' के नाम हैं। ७ विप्रः ( + विखुः, विखः, विख्यः, विग्वः, विखुः ), गतनासिक (= विनाप्तिकः । २ त्रि), 'नकटा' के २ नाम हैं ॥ ८ खुरणाः (=खुरणस), खुरणसः (२ त्रि), 'पशुके खुरके समान नाकवाले' के २ नाम हैं। ९ प्रजः ( + प्रज्ञा ), प्रगत आनुकः (२ त्रि) 'रोगसे या स्वभा. वतः विरल जबावाले' के २ नाम हैं । १. 'विकलाङ्गस्तु पोगण्डः खर्बो' इति पाठान्तरम् ॥ २. तदुक्तं मानुजिदीक्षितेन-- 'प्रजुः संहतजानुः स्यात्प्रज्ञोऽन्यत्रैव दृश्यते ॥ इति साइसाङ्कः, इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy