SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०० अमरकोषः । [ द्वितीय काण्डे १ शिशुत्वं शैशवं बाल्यं २ तारुण्यं यौवनं समे । ३ स्यात्स्थाविरं तु वृद्धत्वं ४ वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥ ५ पलितं जरसा शौक्ल्यं केशादौ ६ विस्रसा जरा । ७ स्यादुत्तानशया 'डिम्भा स्तनपा च स्तनन्धयी ॥ ४२ ॥ ८ बालस्तु स्यान्माणवको qoz:') gìa:, qoz: (2 g), agaza (a +9), 'नपुंसक, हिजड़ा' के ५ नाम हैं ॥ १ शिशुत्वम्, शैशवम्, बालम (३ न ), 'लड़कपन, बाल्यावस्या' ३ नाम हैं ॥ २ तारुण्यम्, यौवनम् ( २ न ), 'जवानी, युवावस्था' के २ नाम हैं | ३ स्थाविरम्, वृद्धश्वम् ( + वार्द्धक, वार्द्धक्यम् । २ न ), 'बुढ़ापा ' २ नाम हैं ॥ ४ वृद्धसंघः ( भा० दी० मनसे । पु) वार्द्धकम् ( + वार्द्धक्यम् । न ), 'वृद्धसमूह' के २ नाम हैं ॥ ५ पलितम् ( न ), 'बाल पकने' अर्थात् 'बुढ़ापा आदिले दादी-मूंछ आदिके बालके सफेद होने' का १ नाम हैं ॥ ६ विस्रसा, जरा ( २ स्त्री ), 'बुढ़ौती' के २ नाम हैं ॥ ७ उत्तानशया, डिम्भा, स्तनपा, स्तनन्धयी ( ४ त्रि) दूध पीनेवाली लड़की' के ४ नाम हैं । ( 'स्त्रीलिङ्गमे रूपप्रदर्शन के लिये स्त्रीत्वको कहा गया है, स्त्रीव विवक्षित नहीं है । अतः पुलिङ्ग में उत्तानशयः, डिम्भः स्तनपः, स्तनन्धयः, ( ४ पु ), 'दूध पीनेवाले लड़के' के ४ नाम हैं; नपुंसकलिङ्गमें 'उत्तानशयम्, " होता है । इसी तरह आगे जानना चाहिये' ) ॥ ८ बालः, माणवकः ( + माजत्रः । २त्रि ), 'छोटे बच्चे' के ? नाम हैं ॥ ....." १. 'डिम्म' शब्दः प्राक् ( २/५/३८ ) पक्षिक गोक्तोऽप्यत्र मानुषक्रमेण पुनरुक्तः ॥ २. 'पण्डः शण्डे–' (अने० सं० २ १२२ ) इति षण्डः कानन इड्वरे' (अने० सं० २०१२९) इति ' - षण्ढौ तु सौविदौ । बन्ध्य पुंसीडवरे कोबे -' ( अने० सं० २।१३० - १३१ ) इति च हेमचन्द्राचार्योक्तेरित्यवधेयम् ॥ ३. 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥ १ ॥ एवमुक्तरीत्या निष्पन्नान्मानव शब्दात्स्वार्थे कनि 'माणवक' शब्दसिद्धिर्ज्ञेया ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy