SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११२ अमरकोषः । [द्वितीयकाण्डे१ गम्यूतिः स्त्री क्रोशयुगं २ नल्वः 'किकुचतुःशतम् । ३ घण्टापथः सरणं सत्पुरम्योपनिष्करम् ॥१८१ ५ द्यावापृथिव्यों रोषस्यौ धावाभूमी व रोदसी (३ दिवस्पृथिव्यौ ६ गान रूम स्थालवणाकरः' () शशि भूमियतः ।। १ ।। - - म्यूतिः (मः । +५:ोन, भोपनम्, २ म), 'दो कोश लम्बे रास्ते या स्थानका १ नाम:॥ २ नवः (पु । +ब), 'चार हजाग हाथ लम्बे रास्ते या रस्सी आदि' का नाम है। ३ घण्टापथः (पु), संसरणम् (न) 'राजमार्ग के २ नाम है ॥ ४ 'उपनिटकरम (न) गांवके राजमार्ग' का नाम है ॥ ५ [थावापृथिव्यो, रोदस्यो, थावाभूगी, रोदसी, दिवस्पृधिच्यौ ( ५ स्त्री नि. द्विव०), 'आकाश और पृथ्वीके समुदाय' के ५ नाम हैं ] ॥ ६ [गा, रुमा (२ स्त्री), लवणाकरः (पु), 'वारा समुद्र' के ३ नाम हैं ] ॥ इति भूमिवर्गः ॥१॥ २. 'किकुचतुःशती' इति काचित्कः पाठः। २. अर्थ क्षेपकः क्षी. स्वा. व्याख्यायामुपलभ्यते, तत्र 'दिवसपृथियौ गजा तु' इत्यस्य स्थाने 'दिवसपृथिव्याः संज्ञेयम्' इति पाठभेदश्चोक्त इति शेयम् । ३. 'अङ्गोपाङ्गापेक्षया भूमेः प्राधान्यादाह-'इति भूमिवर्ग' इतीत्यवधेयम् ॥ ४. तथा च बृहस्पतिः'धन्वन्तरसहसं तु क्रोशं, कोशद्वयं पुनः गज्यूतं स्त्री तु गम्यूतिर्गोरुतंगोमतं च तत्' ॥१॥इतिः 'धनुईस्तचतुष्टयम्' इति । 'द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः ।। इति शब्दार्णवः' इति ।। एवम्च-४ हस्ताः = १ धनुः । १०००धनूषि = १ कोशः । २ क्रोशौ वा २००० धषि१ गव्यूतिः। ५. 'नत्वं हस्तशतम्' इति भा० दी। किकुइस्तस्तेषां चतुःशती 'नल्वम्' इति माला। कात्यस्तु-'नल्वं [विज्ञ ] हस्तशतम्' इति क्षी० स्वा० । 'नत्वं विश इस्तशतम इति मुकुटः॥ ६. 'दशधन्वन्तरो राजमार्गों घण्टापथः स्मृतः' इति चाणक्य इति ॥ ७. 'बुधैः संसरणं वर्म गजादीनामसंकलम् । पुरोपनिष्करं चोकम्' इति क्षी० स्वा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy